पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १८, १३] अटम मण्डलम् तत् । सु। नः॒ः । शर्म॑ । य॒च्छ॒॒ । आदित्याः । यत्। मुमॊचति । एन॑स्वन्तम् । चि॒त् । एन॑सः | सुऽद्वान॒वः ॥ १२ ॥ २६३९ वेङ्कट० तत् सुन्यु अस्मभ्यम् धर्म यच्छत हे आदित्याः], यत् शर्म मोचयति पूनस्दिनम्' भवि एनसः मां हे सुदाना। ! ॥ १९ ॥ यो नः॒ः कञ्च॒द् रिरि॑क्षति रस॒स्त्वेन॒ मये॑ः । स्त्रैः प एवै रिरिपीष्ट युर्जन॑ः ॥१३॥ यः । नुः | कः । चि॒त् । रिरक्षति | र॒क्ष॒ ऽन्येन॑ । गर्त्यः । स्त्रैः | सः । एवैः । रिरिपीट | युः | जर्नः ॥ १३ ॥ वेङ्कट यः अस्मान् कः चित्र हिंसितुमिच्छति दुष्टभावेन मर्त्यः सः अस्माकं पृथक्कर्ता जनः स्वैः एवं शातिभि, हन्यतामिति । ज्ञातय एवं सद्गच्छन्त इति ॥ ३ ॥ रामित् तम॒घम॑श्चबद् दुःश॑से॒ मयै॑ नि॒षुम् । यो अ॑स्मि॒त्रा दु॒र्हणा॑त्र॒ उप॑ ह॒युः ॥१४॥ सन् 1 इत् । सम् । अ॒घम् । अ॒श्न॒वत् । दुःऽशंस॑म् | मर्य॑म् | रिपुम् ॥ यः । अ॒स्म॒ऽञा । दु॒ऽहना॑वान् | उपे | व॒युः ॥ १४ ॥ वेङ्कट० 'राम् एव भोतु तम्' पापम् दुशंसम् मम्मम् यः अस्मासु खा 'दुईयावान् उप गच्छति ट्र्युः । द्वयायति सत्यानुतपरश्च ॥ ३४ ॥ पा॒क॒त्रा स्थे॑न देवा घृ॒त्सु जा॑नी॑थ॒ मत्ये॑म् । उप॑ ह॒षु॑ चाद्व॑षु॑ च वसवः ॥१५॥ पाक॒ऽत्रा 1 स्थ॒न॒ । दे॒वाः । हृत्सु । जाय॒ | मस्यैम् । उप॑ । इ॒यु॒म् । च॒ । अद्व॑यु॒म् । चु । चस्वः ॥ १५ ॥ चेङ्कट० पक्तव्यप्रज्ञेषु भवध देवा ।। हृदयेषु च मनुष्यम् 'द्वयाविनम् अद्याविषम् च प्रविश्य उप जानीथ हे वासयितारः ! ॥ १५ ॥ इति पाष्टके प्रथमाध्याये सप्तविंशो धर्मः ॥ आ शर्म॒ पर्व॑ताना॒ामोताप वृ॑णीमहे | द्यावा॑क्षाम॒ारे अ॒स्मद् रप॑स्कृतम् ॥ १६ ॥ आ । शर्म॑ । पर्व॑तानाम् । आ । उ॒त । अपाग | वृणीमहे । पाक्षामा । आरे । अ॒स्मत् । रपे | श्रुतम् ॥ १६ ॥ 1. एनस्थितम् मूको. २०२. नसोको ३. च्छन मूको.; एवाः ज्ञातय इति . ४४. समेदामौ कृतं मूको. ५५ महिमच्छर मूको, ६-६० नारित सूको ७. दयायसी वि; सो ८.८ दयापिनश्च विपिनं दयापिन्दच