पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६३३ सु१६ मे ९ ] अटमै मण्डलम् तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्य॒णय॑ः । इन्द्रो॑ वर्धन्ति नि॒तये॑ः ॥ ९ ॥ तम् । अ॒र्केभि॑ः । तम् । साम॑ऽभिः । तम् ॥ गा॒ाय॒त्रैः । चर्पणय॑ः । इन्द्र॑म् । ब॒र्य॑न्ति॒ । क्ष॒तये॑ः॥ ९ ॥ बेङ्कट तम् ऋग्भिः तम् सामभिः तमू गायनैः च इन्द्रम् विशेषेण वर्धयन्ति चर्पणयः वितमः द्वारो मनुष्या इति ऋषोमाहुः ॥ ९ ॥ प्रणे॒तानं॒ वस्य॒ो अच्छा कर॒ ज्योति॑ स॒मत्सु॑ । स॒स॒ह्वसं॑ यु॒धामन् ॥१०॥ प्र॒ऽने॒तार॑म् 1 बस्य॑ः। अच्छ॑ । करम् । ज्योति॑ः । स॒मत्ऽनु॑ । स॒स॒ह्वस॑म् ॥ यु॒धा । अ॒मित्रा॑न् ॥ १० ॥ चेङ्कट० प्रणेतारम् अभ्युदयम् प्रति कर्तारम् अन्धकारापनयनेन ज्योतिः समामेषु अभिभवन्तम् युद्धेन भूमिनान् ॥ १० ॥ 1 स नः॒ः परि॑ि पारयाति स्व॒स्ति नावा पु॑रुहूतः । इन्द्रो॒ विश्वा॒ अति॒ द्विषि॑ः ॥११॥ सः। नः॒ः। परि॑ः । पा॒र॒या॒ाति॒ । स्व॒स्ति । नि॒वा । पुरु॒ऽहु॒तः । इन्द्र॑ः । विश्वौः ॥ अति॑ ॥ द्विषैः ॥११॥ येङ्कट सः अस्मान् तर्पयिता पाएँ मयतु अविनाशेन नावा बहुभिराहूत | इन्द्रः विश्वाः च द्विषा अति पाश्यश्वस्मानिति । *यस्मात्तचैव सिद्धम् अतिपारण तसाद शत्रूनिति ॥ ११ ॥ स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गा॒तु॒या च॑ | अच्छच नः सु॒म्नं नैपि ॥१२॥ सः 1 खम् । नः॒ः ॥ इ॒न्द्र॒ । चार्जेभिः । द॒शस्य 1 च॒ । गा॒तु॒ऽय | च॒ | अच्छ॑ । च॒ 1 नः॒ः । सु॒म्नम्। ने॒पि॒ ॥ थेङ्कट० सः त्वम् अस्मभ्यम् इन्द्र | बलैः शत्रुधनं प्रयच्छ च गमय च धनं प्रति । अभि नैषि च अस्मान् सुखम् ॥ १२ ॥ इति पष्ठाष्टके प्रथमाध्याये एकविंशो वर्गः ॥ [ १७ ] t इन्द्रो देवता गायत्री छन्द, प्रगाथ. (= चतुर्दशी बृद्धवी, पञ्चदशी सोती । हरिम्बिटि: काण्व ऋषि । अस्पयोः आ या॑हि सु॒ए॒मा हि त॒ इन्द्र॒ सोमं॑ पिवा॑ इ॒मम् । एदं च॒र्हिः स॑तो॒ मम॑ ॥ १ ॥ । भा। य॒ाहि॒ । सु॒प्सु॒न । हि । ते॒ । इन्द्र॑ । सोम॑म् ॥ पिच॑ इ॒मम् । आ । इ॒दम् । अ॒हि॑िः । स॒हः । गर्म॑ ॥१॥ घेङ्कट० आ याहि । 'सुषुम ते हि सोमम् इन्द्र || पिय सोमम् इयम्। आचदम् भद्रीमम् बईि ॥ १ ॥ ३परायनको. ४-४ मा हवेम विद्या वि 1. 'वन्तु नि म २. मिरा मूको. भूको ८ नास्ति यश तम सिदाम् ०.५, नारितको ६६यु से महिमा मूगे. मो. ९.९. बेदंवि वेद मा ९-३३९