पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६३२ ऋग्वेदे राभाष्ये [ अ अ १ व २० तं यु॑ष्टुत्या से ज्येष्ठराजं भरै कृत्नुम् | गृ॒हो वा॒ाजिनं॑ स॒निम्ये॑ः ॥ ३ ॥ तम् । स॒ऽस्तुया । आ । वि॒रासे॒ । ज्ये॒ष्ठ॒राज॑म् ॥ धेरै ॥ कृ॒नुम् म॒ह । वा॒जिन॑म् ॥ स॒निऽभ्य॑ः ॥३॥ ० तमू मुटुला परिचरामि श्रेष्ठानां रानानम् समागे पतरम् महान्तम् यकिनम् धनार्थम् ॥ज्ञा यस्यानू॑ना गर्भ॒रा मदा॑ उ॒रच॒स्तरु॑त्राः | इ॒र्षुमन्तः शूर॑सातौ ॥ ४ ॥ यस्य॑ | अनूना | ग्रीस | मदा॑ । उर | तरु॑जा | हुई॒ऽम ते । शूऽसातौ ॥ ४ ॥ 1 वेङ्कट॰ यस्य अन्यूना ' गम्भीरा गदा वित्तीय सारका दुर्घमन्त स्तोतन् हर्षयम्त समामे ॥ ४ ॥ तमिद् धने॑षु हि॒ते॑ष्प॑धिवा॒काय॑ हनन्ते । येषा॒मिन्द्र॒स्ते ज॑यन्ति ॥ ५ ॥ . तम् । इत् । धने॑षु । हि॒तेषु॑ । अध। ए॒ते । [येषन् । इन्हें । है | जयन्ति॒ ॥ ५ ॥ ● बेङ्कट० तम् एव धनेषु परन निहितेषु लिप्सितेषु अधिवचनाय हवन्ते देवाम् इन्द्र भवति सहाय, ते परानु जयन्ति ॥ ५ ॥ , तमिच्यो॒त्नैराय॑न्ति॒ तं कृ॒तेभि॑श्चर्य॒णय॑ः । ए॒ष इन्द्रो॑ वरव॒स्कृत् ॥ ६ ॥ राम् । इत्। च्यो॑क्षै । आर्य॑न्ति । तम् । कुतेभि॑ । चर्पणय॑ | ए॒ष | इन्द्र॑ । च॒रि॒व ऽव॑त् ॥ ६ ॥ बेट० तम् इन्द्र कीर्ति ( तु निघ २,१) मैरपति, तम् कृतेश्च कर्मभि चर्पणय | एप एव इन्द्र या धनस्य कर्ता भवति ॥ ६ ॥ " " इति पष्ठाष्टके प्रथमाध्याये विंशो वर्ग ॥ इन्द्रो॑ अ॒क्ष॑न्द्र॒ ऋषि॒रिन्द्र॑ः पु॒रू पु॑रुहूत | म॒हान् म॒हीः शची॑भिः ॥ ७ ॥ इन्द्र॑ । प्र॒ह्मा । इन्द्र॑ । ऋषि॑ । इन्हें पहु | म॒हान् | म॒हीणि॑ । शची॑भि ॥ ७ ॥ 1 इन्द्र बहुषु देवेषु बहुभिराहूत महान् महतीभि बेइ० इन्द्र महान ६८ देष्टा प्रज्ञानि ॥ ७ ॥ - स स्तोम्यः॒ स य॑ स॒त्यः सत्वा॑ तुविकूर्मिः | एक॑श्च॒त् सन्न॒भिभू॑तिः ||८|| स । स्तो॒म्ये॑ । स । हप॑ । स॒त्य | सवा॑ । वि॒ऽकूर्म । एकं॑ । चि॒ित् । सन् | अ॒भिऽभू॑ति ॥ येट० सस्तोतव्य रा दातव्य सत्यकर्मी सदनशील यहो कर्ता असहाय एवं सन् अभिभविता ॥ ८ ॥ हाभूको १ म्यून मूको ३ हवा मूकी ४-४ नास्ति भूको ५ रामको