पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विंगभाष्ये यद्धपुर ऋयो जुरेऽव॑से नरा । आ या॑तमश्व॒ना ग॑त॒मु॒पे॒मां सु॑ष्टुतिं मम॑ ॥ ६ ॥ यत् । चि॒त् । हि । इ॒म् । पुर। | ऋष॑यः । जुहुरे | अव॑से । नू । आ । यातम् । अ॒सू॒ना । आ । गत॒म् | उपे | ह॒माम् | सुरसतिम् । मर्म ॥ ६ ॥ 1 ॥ घेङ्कट० यत् चित् हि याम् पुरा पूर्वमिफाले शाययः आहूतन्तौ रक्षणाय भरा. ! तथापि अस्मान्, आ यातम् अधिनौ! उप राष्यम् च मम इमाम् मुष्टुतिम् ॥ ६ ॥ ) दि॒वभि॑द् रोच॒नाद्ध्या नौ गन्तं स्वविंदा । धीभिव॑त्स॒प्रचेतसा स्तोमे॑मिवनश्रुता ॥ ७ ॥ दि॒वः । चि॒त् । रो॑च॒नात् । अधि | आ | नः | गन्तुम् | स्व॒द्धा घोभि । बत्सप्रचेतसा | स्तोमेभिः | हवनुऽश्रुता ॥ ७ ॥ चेट० लोका रोचनात् आगच्छवम् अस्मान् हे से मनसोकोत मामुद्दिश्य हे दानथुती ॥ ७ ॥ [ अ५ अ ८, व १६. किमन्ये पर्यासते॒ऽस्मद् स्तोमे॑भिर॒श्विना॑ । पुत्रः कण्व॑स्य वा॒सृष॑णी॒र्भिर्वत्यो अवीवृषत् ॥ ८ ॥ कर्माणि उद्दिश्य हे परसवचेतसो ? आ वा॑ विप्र॑ इ॒हाव॒सेऽहृत् स्तोमेभिरश्विना । अरि॑ घृ॒त्र॑ह॒न्तमा तानो॑ भूतं मयो॒भुवः॑ ॥ ९ ॥ किम् । अ॒न्ये । परि॑ । आ॒स॒ने॒ | अ॒स्मत् । स्तोमे॑भिः | अ॒दिनना॑ । पु॒त्र । कन॑स्य । वा॒म् । ऋषि॑ः 1 [ऽभिः 1 व॒त्सः | अध॒त् ॥ ८ ॥ वे० विम् अस्मत्त अन्ये अश्विनी ! स्लोमैः परि उपरिशन्ति । अथ प्रत्यक्ष वण्वस्य पुनः दाम्पत्सः ऋपिः मम भाचा स्तुतिभिः वर्धयति । घयमेवाश्विनो हतुम इति ॥ ८ ॥ आ । च॒ाम् । विन॑ । इ॒ह । अव॑से । अत् । स्तोमे॑भिः अ॒श्विना । अरि॑प्रा । वृत्रैइन्ऽतमा । ला । नु । मृत॒म् | मय ऽभु ॥ ९ ॥ बेङ्कट० आ अबत् नामू मित्र इह रक्षार्थम् स्तोमैः अधिनौ! । हे अदापी ! क्षशियामेन शत्रूणां हन्तारी! तो अस्माकं भवतम् सुख भापयितारौ ॥ ९ ॥ 1-1. च मिमा मूको ९ सपा मूको,