पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८ मे १] टमै मण्डलम् आ । नः॒. । विश्वा॑णि । उ॒तिऽभि । अञ्जना | गच्छ॑तम् | यु॒रम् । दता॑ । हिर॑ण्यनर्व॑ने॒ इति॒ हिर॑ण्यवर्तनी । पिव॑तम् | स॒म्यम | मधु॑ ॥ १ ॥ बेङ्कट सबसः आगच्छत्तम् अस्मान् विवे रक्षणेः हे काश्विनी 'युवाम् । आगत्य' व हे दर्शनीयौ। हिरण्यरथी विचनम् सोममयम् शन्नम् ॥ १ ॥ आ नूनं योतमश्विना रथे॑न॒ सूर्य॑त्वचा | भुजी हिर॑ण्यपेशसा कहीं गम्भीरचेतसा ॥ २ ॥ आ । नूनम् । पि॒त॒म् । अ॒श्च॒िना । रथैन । सूर्य॑यचा भुजी इति॑ । हिर॑ण्यऽपेशसा । कही इति । गम्भीरऽचैतमा ॥ २ ॥ चेङ्कट० था यातम् इदानीम् अश्विनी | रन आ या॑ते॒ नहु॑प॒स्पर्या॒न्तरि॑क्षात् सुवृक्तिभिः । पिवा॑धो अश्विना॒ा मधु॒ कण्वा॑नां॒ सव॑ने सुतम् श्रा 1 य॒त॒म् । नरू॑प । परि॑ । आ । अ॒न्तरि॑क्षात् | सुक्ति । पवा॑थ । अ॒श्च॒ । मधु॑ । कण्| नाम् | सने | स॒तम् ॥ ३ ॥ वेङ्कट० श्विनी ! सोमम् कण्वानाम् यज्ञे सुतम् ॥ ३ ॥ 1 आ नो यातं दि॒वस्पर्थान्तरिक्षादयप्रिया । पुत्रः कण्व॑स्य वामि॒ह सुपात्र॑ स॒म्यं मधु॑ ॥ ४ ॥ आ । न॒ । यात॒म् । दि॒व । परि । था। अ॒न्तरि॑क्षात् । अधऽप्रिया । पु॒न्न । कण्व॑स्य | वा॒म् | इ॒छ । सु॒साव॑ | सोम्यम् | मधु॑ ॥ ४ ॥ बेटुट० निगसिहा ॥ ४ ॥ मूको है भोजपितारी। हिरण्य आनौ यात॒मुप॑श्रुत्यश्वा सोम॑पीतये । स्वाडा स्तोम॑स्य वर्धा म केजी था । ऩ । यातम् । उपऽश्रुति । अश्विना | सोमेडपीतये | I स्वाहा॑ । स्तोम॑स्थ । व॒र्ध॑ना । ८ । कुकी इर्लि । घुसिऽभि॑ि । न॒रा ॥ ५ ॥ धेङ्कट ॥ ५ ॥ 23. "वामदत्य मूको. प्रानाय स्वाहाकार यज्ञम् स्लोग स्तोतु कर्मभि हे पर्धमिता धनाहि ॥ ५ ॥ इति पञ्चमाके माध्याये पञ्चविंशो मे ॥ २-२, रसेन तेजश मूको. ३वधेयक'. २५९७ ४-४ मारिव