पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७ मे १७ ] अटमं मण्डलम् १५९५ घेङ्कट० उशना यूपं च हे मरुतः | शुष्णासुरवधार्थं यदा मेघव शरम् दूरात, अयातन भन्तर्वर्तमान से हन्तुम्', सदा यौः इव स शुष्णः अन्दोद भयेन ॥ २३ ॥ आ नो॑ म॒खस्य॑ द॒ावनेऽश्यै॒र्हिर॑ण्यपाणिभिः । देवा॑स॒ उप॑ गन्तन ॥ २७ ॥ आ । नः॒ः । म॒खस्य॑ ॥ इ॒दा॒वने॑ । अझैः । हिरण्यपाणिभिः । देवा॑सः । उप॑ । ग॒न्त॒न॒ ॥ २७ ॥ बेट० उप आगच्छत अस्मान् धनस्य दानाय अश्वैः हिरण्यपाणिभिः दे देवाः ! ॥ २७ ॥ यदे॑षु॒ पृ॒प॑ती॒ रथे॒ प्रष्टि॒र्ध्वह॑ति॒ रोहि॑तः । यान्त शु॒भ्रा र॒णन्न॒पः ॥ २८ ॥ यत् । ए॒षाम् । पृथै॒तीः । स्यै । प्रार्थैः । बर्हति । रोहितः । यान्ति ॥ शुभ्राः। द्वि॒िणन् ॥ अ॒दः ॥ २८ ॥ वेङ्कट० यत् एषाम् पृपती: रोहितः च यध्वाः रथे प्रःिश्व युयुक्तः बति प्रापयति युक्ति सदा यान्ति शोभमानाः प्रेरयन्ति उदकानि च ॥ १८ ॥ सुयोमै शर्य॒णाव॑त्या प॒स्त्यवति । य॒युर्नचि॑क्रया नर॑ः ॥ २९ ॥ सु॒ऽसमे॑ । श॒र्य॒णाऽव॑ति । अ॒र्जीकै । प॒स्य॑ऽवति । य॒युः । निच॑क्रया | नः ॥ २९ ॥ वेट० सुपोमो नाम देशो यत्र सुषोमा नदो, हय शर्यगावति च तथा आजीके च मरुतो यान्ति | निचका नाम पुरी, तथा सुपोमादिपु गच्छन्ति मार्गस्थितया । यहा नियमित्तचक्रथा सेनया सद्द यान्तीति ॥ २९ ॥ पत्यावति क॒दा ग॑च्छाथ मरुत ह॒त्या विद्रो॒ हव॑मानम् । माकेभि॒र्नाध॑मानम् ॥ ३० ॥ कदा । ग॒च्छ्राय॒ । म॒रुतः ॥ इ॒त्था । विम॑म् । हव॑मानम् । मकैभः । नाध॑मानम् ॥ ३० ॥ चेङ्कट० का गच्छा है मरुतः । इत्थम् वित्रम् हवमानम् सुखकरैर्धनैः सह मामानम् ॥ २० ॥ 'इति पञ्चमाष्टके अष्टमाध्याये प्रयोविंशो वर्गः ॥ कद्धे नूनं क॑षप्रियो यदि॑न्द्र॒मव॑हातन | फो वः॑ सवि॒त्व ॲहते ॥ ३१ ॥ कत् । ह॒ ! नूनम् । कधऽप्रियः । यत् । इन्द्र॑म् | अज॑हातन । कः 1 घूः | स॒खऽध्यै | ओह॒ते ॥३१॥ घेङ्कट० कदा खल यूयं हे स्तोत्रप्रिय !" स कालो भवति, यस्मिन् यूयम् इन्द्रम् परित्यजत | सर्वदेद्रेण सद्द वर्तध्ये इति । कः वा युष्मात् अयजमानः सख्ये प्रापयति ॥ ३३ ॥ स॒हो षु णो वज्रहस्तैः कण्वा॑सो अ॒नम॒रुः । स्तुपे हिर॑ण्यवाशीभिः ॥ ३२ ॥ १. मायद को. तापय मूहो. ६. ती वि १०. बत्तं ... मूको, २-२ वदतुम् भूको. ७७. तदार्जिते मूको. ३. दाता मे: मूको, ४. बदती मूको, ५. याति ८-८. नास्ति को. ९. स्वोनि वि.