पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावेदे राभाष्ये [ अ५, ८, १२. न॒हि ष्म॒ यद्व॑ वः पु॒रा स्तोमे॑भिर्घृक्तवर्हिषः । शर्धी ऋ॒तस्य॒ जिन्व॑थ ॥ २१ ॥ न॒हि । स्मि॒ । यत् । हू। च॒ । पुरा स्तोमे॑भिर्द्व | शन् । ऋ॒तस्य॑ | जिन्य ॥२१॥ बेङ्कट० नसलु स्म तद् इदानीं भवति यत् सलु धूर्य पूर्वमिनबारे सो. देवमर्दिष उत्साहान् सत्यभूचरप यजमानस्य श्रीणयथ ॥ २१ ॥ २५१४ समु॒ त्ये म॑ह॒तीर॒पः सं॑ क्षोणी समु॒ सूर्य॑म् | सं वज्रं पर्व॒शो द॑धुः ॥ २२ ॥ स॒म् । ॐइति॑ ।त्ये।मह॒तौ । अ॒पः॑ ।सम्॥ क्षोणी इति । सम्॥ ॐ इति । सर्वेम सम् | वने॑म् । पर्यऽश ॥ दूधु ॥ चेङ्कट० सम् दधु ते महद अन्तरिक्षम् ( तु. निष २,३), समू] धावापृथियो, राम् सूर्यम् । सम् दधु वयम् घेन्द्रायुधम् पर्वश ५ ॥ २२ ॥ । वि वृ॒नं प॑र्व॒शो य॑यु॒र्वि पर्व॑ततॊ अरा॒जिन॑ः । च॒णा वृष्ण॒ पो॑स्य॑म् ॥ २३ ॥ वि । वृ॒त्रम् । पर्व॒ऽश । य॒षु॒ । नि। पर्व॑तान् । अ॒जिने 1 च॒त्राणा 1 वृष्णि | पस्य॑म् ॥ २३ ॥ चेङ्कट० विययु बृशम् असुरम्पवंश ( इ. ८, ६, १३ ) । याविधकमंसु ( तु निघ २,१९ ) पति अपि च मेघान् ईश्वरवाणा वर्पणशीलम् परम् ॥ २३ ॥ अनु॑ नि॒तस्य॒ यु॒भ्य॑त॒तः॒ शु॒ष्म॑मावन्तु॒त ऋतु॑म् | अन्निन्द्रं॑ घृ॒त्ये॑ ॥ २४ ॥ अनु॑ । त्रि॒तस्प॑ । यु॒भ्य॑त । ए॒ष्म॑म् | आ॒व॒न् । उ॒त । क्रतु॑म् | अनु॑ । इन्द्र॑म् ॥ वृत्र॒ऽत्र्यै ॥ २४ ॥ येट० अगु अरक्षन् मरत नतस्य बलम् युध्यत अपि च मशानम् । एतदेवाह–अनु अरक्षन् इदम् बुनबधार्थे समासे इति ॥ २४ ॥ · वि॒िधुद्धेस्ता अ॒भिद्य॑व॒ः शिप्रा॑ श॒ीपेन् र॒ण्ययः । शुआ व्य॑ञ्जत श्रये ॥२५॥ विद्युत्ऽह॑स्ता] । अ॒भिऽद्यैन । शिप्रो । शीर्षन् । हिरण्ययीं | शुभ्रा | वि | अञ्जत | श्रिये ॥२५॥ बे० विद्यमान अभिगतदीप्तय सेवाम् शौर्षन हिरण्मय्य शिया भन्नम्ति शिरलाणानि ( सुऋ ५,५८, ११ ) | शोभमाना मरुत व्यर्थम् आाभरण' अङ्गानि वि अप्रत । 'चित्रैरञ्जिभिर्वपुणे' (ऋ. १९४४) इत्यु ॥ २५ ॥ इति पञ्च अष्टाध्यायेद्वाविंशो बर्ग ॥ उ॒शना॒ यत् प॑रा॒वत॑ उ॒क्ष्णो रन्ध॒मयतन | धौर्न च॑ऋद् भि॒या ॥ २६ ॥ उ॒शना॑ । यत् । प्रऽवते॑ । लक्षण | रन्[भू । अर्थातन | द्यौ । न । च॒द॒त् | भिया ॥ २६ ॥ ● नारित १९ २ "यादा सु. वि. अस्थानदस्य वि क्रन्त्रिस्थानस्येद्रस्य अ 6. विधम् मूको ९५ नारिश मूको ३ वर्षश मूको ४ चर मूको ६ भक्षन् मूको शन रि-