पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४८ ऋग्वेदे सभाष्ये आ । इ॒न्द्र॒ । य॒हि॒ । मरत्वं॑ । चि॒त्रेण॑ । दे॒व॒ । राध॑सा । सर॑ः । न । आ॒सि॒ । च॒दर॑म् । सपतिऽभिः । आ । सोमे॑भिः | उ॒रु | स्फुरम् ॥ २३ ॥ वेङ्कट० श्रा याहि 'इन्द्र | मत्स्य व चित्रेण देव, सोमाम सरः इव आ पूरय धात्मीयम् उदरम् (समानानैः सहदेवै: सोमेभिः विस्तीर्ण वृद्धम् | स्फिरम् स्फायर्वृद्धिकर्मणः ॥ १३ ॥ आ त्वा॑ स॒हस्रमा शतं युक्ता रथै हिर॒ण्यये॑ । ब्र॒ह्म॒युजो हर॑य इन्द्र केशिनो॒ वह॑न्तु सोमपीतये ।। २४ ।। आ । त्वा॒ । स॒ह॒न॑म् । आ । श॒तम् । युक्ताः । स्थै | हिर॒ण्यये॑ । ब्र॒ह्म॒ऽयुज॑ः । हर॑यः । इ॒न्द्र॒ । केशिनः । वह॑न्तु | सोम॑ऽपीतये ॥ २४ ॥ बेङ्कट० मन्त्रैर्भुक्ताः ब्रह्मयुजः*। शिष्टं स्पष्टम् ॥ २४ ॥ [ अ ५ अ ७५ व १४. आ त्वा॒ रथे॑ हिर॒ण्ययै॒ हरी॑ म॒यूशेप्या । शि॒ति॒पु॒ष्ठा ब्र॑ह॒ मध्वो॒ अन्ध॑सो वि॒वक्षि॑णस्य पी॒तये॑ ॥ २५ ॥ आ । त्वा॒ । रथे॑ । हिर॒ण्यये॑ । हरी इति । मयूरेऽशेप्या । शि॑ति॒ऽपृ॒ष्ठा । य॒ह॒ताम् । मध्य॑ः । अन्ध॑सः । वि॒वक्षि॑णस्य | पी॒तये॑ ॥ २५ ॥ घेङ्कट० आ बहुताम् त्वाम् रथे हिरण्मये अश्वौ मयूररोमाणौ । शेपतिर्निर्गमनकर्मा' स्वैपृष्ठौ मकरस्य सोमस्य ब्रहमशीलस्य पानाय ॥ २५ ॥ इति पद्धमाष्टके समाध्याये चतुर्दशो बर्गः ॥ पवा॒ा स्वप्र॒स्य गिर्वणः सु॒तस्य॑ पूर्वपा ईव परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑तु॒तिश्चारु॒र्मदा॑य पत्यते ॥ २६ ॥ पिब॑ । तु । अ॒स्य । शि॒र्व॑ण॒ः 1 सु॒तस्य॑ । पूर्व॒षाःऽइ॑व । परि॑ऽकृतस्य । र॒सिन॑ः । इ॒यम् । आ॒ऽस॒तिः । चाः । मदा॑य । प॒त्य॒ते॒ ॥ २६ ॥ । बेट० "पिच क्षित्रम् अभुं हे गीत पूर्वयाः इव यथा सदादि प्रथमं पिदसिद्ध संस्कृतस्य अद्विरेण रसवतः इयम सासूयमाना प्रेर्यमाणा माहुतिः चारुः मदाय इविधनात् गच्छति ॥ २६ ॥ य एको अस्ति दूंसना यहाँ उ॒ग्रो अ॒भि व्र॒तैः । गम॒त् स त्रि॒प्मी न स यो॑प॒दा म॑म॒द्ध्वं॑ न परै पर्जत ॥ २७ ॥ १-१ इन्द्रमस्य सूको २. नास्ति मूको. ३.३. ३, २०:ो. ५. शेवति सूको ६०६. नास्तिएको, ७०७. मुल मूको ९. पो ४. तु. ऋ८ ८. तित