पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १, मं१० ] अमे मण्डलगू मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ा सा याच॑न्त॒हूं वि॒रा । भूणि मुर्गं न सर्वनेषु चुक्रुषं क ईशा॑नं॒ न यो॑चिषत् ॥ २० ॥ मा । आ॒ । सोम॑स्य । गल्द॑या । स॒दा॑ | याच॑न् | अ॒हम् | गि॒रा । । भूर्णिम् । मृगम् । न । सर्व॑नेषु । चुक्रुष॒म् । कः । ईशा॑नम् । न । याचिषत् ॥ २० ॥ चेट० मा त्वा सोमस्य गल्दया, सोममिन्दस्य घ उद्रे प्रवेशयति मदा, तदा याचन, अहम् गिरा भरणशीलम् मृगम् सिंड्न् इस दण्डवाडनादिना सवनेषु चुकुधम् नैव क्रोधमेयम् । कः हि आ वा विशन्लिन्द सा ईशानम् धनानाम् न यानिषत् | मल्दा धमनीनाम्" (माश्री, ५२,१८) इवि मन्यः सय गल्दा इन्दवो भवन्ति नाडीनां गाटना- निवारणकर्तारः ॥ २० ॥ " इति पद्ममाष्टके सप्तमाध्यामे त्रयोदशो वर्ग: * IT मदे॑नेपि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा । विश्वे॑प तरु॒तारं॑ मद॒च्युतं॒ मदे॒ हि मा॒ ददा॑ति नः ॥ २१ ॥ मदैन । इ॒पि॒तम् । मद॑म् । उ॒मम् । उ॒मेण॑ । शव॑सा । विश्वे॑षाम् । त॒रु॒तार॑म् । मत॒ऽच्युत॑म् | मदे॑ । हि । स्मा॒ ददा॑ति । न॒ः ॥ २१ ॥ 1 वेङ्कट- मदेन प्रेरितम् मदम् उद्गूर्णम् उद्गूर्णेन शवसा विश्वेषाम् शत्रूण सारकन् मदस्य अच्यावकम् सोमस्य पीताय मदे प्रयच्छति अस्मभ्यम् इन्द्रः पीत्वा सोमं मदम् अस्माकम् ॥ २१ ॥ शेषः॑रे॒ वार्या॑ पुरु दे॒वो मष दा॒शुषे॑ । स सु॑न्व॒वे च॑ स्तुव॒ते च॑ रासते वि॒श्वर्तो अरिष्टुतः ॥ २२ ॥ शेवा॑रे । चायः॑ । पु॒रु । दे॒वः । मनी॑य । द॒शुषे॑ । सः | सु॒न्य॒ते । च॒ | स्तु॒व॒ते । च॒ । रासते॒ । वि॒श्वऽयु॑र्तः । अ॒रि॒ऽस्तुतः ॥ २२ ॥ बेट० सोमो यज्ञः स्तोअं या शेयारः, "मुर्ख पर्याएँ यस्मिन् भवतीति । सर्वैः स्तुतः विश्वगूर्तः | अरिभिरभिष्टुतः । शिष्टं इष्टमिति ॥ २२ ॥ एन्द्र॑ याहि॒ मत्स्वं॑ चि॒त्रेण॑ देव॒ राध॑सा । सरो॒ न स्यु॒द्रं॒ सतिभि॒रा सोमे॑भिरु॒रु स्पु॒रम् ॥ २३ ॥ १ पान (६, २४ ) व्याख्याता २ कोषते वयम् न. ३. भदनीनाम् करें. ५. मदनस्य भूको ६. शन्द्र ग्रूको ७ सोमे मूको, ८.८. वसपर्याप्तं मूको १-४. नास्ति सूको. रिरिमिष्टत मुकरे,