पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ९८, मं २ ] सप्तमे मण्डलम् अभ्व॑र्यवः॑ः । अ॒रु॒णम् । दु॒ग्धम् । अ॒न्च॒म् । जु॒होत॑न । वृष॒भाय॑ । क्षीनाम् । गौरात् । बेदी॑यान् । अ॒न॒ऽपान॑म् । इन्द्र॑ः । वि॒श्वाहा॑ । इत् । य॒ति॒ । सु॒तऽसो॑मम् ॥ इ॒च्छन् ॥१॥ बेट० अध्वर्यत्रः ! आरोचमानम् दुम्भम् अंशुम् उहुत क्षितीनाम् चर्षित्रे | गौरात अपि मृगाद् अतिशय रविन्द अधोमुखेन पातव्यम् इन्द्रः सर्वदैव गच्छति सुतसोम यजमानम् इच्छत् ॥ ॥ २५१७ यद् द॑धि॒षे प्र॒दिवि॒ चार्चन्ने॑ दि॒वेदि॑वे पीतिमिद॑स्य वक्षि । उ॒त इ॒दोत मन॑सा जुषा॒ण उ॒शनि॑न्द्र॒ प्रस्थवान् पाहि॒ सोमा॑न् ॥ २ ॥ यत् । द॒धि॒षे 1 प्र॒ऽादेवि॑ । चारु॑ । अन्न॑म् । दि॒वेऽदि॑वे । पी॒तिम् । इत् । अ॒स्य॒ । व॒भि॒ि । उ॒त । हृ॒दा । उ॒त । मन॑सा 1 जुषाणः । उ॒शन् । इन्द्र॒ । प्रऽस्थितान् । प॒हि॒ । सोमा॑न् ॥ २ ॥ चेङ्कट० मत धारयसि धाते काले चाह रवम् अचम्, तस्य इदानीम् अपि अभ्वदं पानं वह, पिय तम्। अधुना अपि च हृदयेन मनसा अपि च सेवमान कागयमानः इन्द्र अस्थितान् पिब सोमान् ॥ २ ॥ जज्ञानः सोम॒॒ सह॑से पपाथ॒ म ते॑ मा॒ता म॑हि॒मान॑मुवाच । एन्द्र॑ पप्रायोर्व॑द॒न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्वकर्थ ॥ ३ ॥ ज॒ज्ञा॒नः । सोम॑म् । सह॑से । अ ते 1 मा॒ता । म॒हि॒मान॑म् | उवाच॒ । आ । इ॒न्द्र॒ । प॒प्रा॒ाय॒ । उ॒रु । अ॒न्तरि॑क्षम् । यु॒धा | दे॒वेम्प॑ । रि॑िवः । वर्ष ॥ ३ ॥ बे० प्रादुर्भवन् स्वम् सोसम् पपाथ चलाय। प्र उवान से महिमानम् माता पृथ्विी त्वया पाय- माना। आ पप्राथच विस्तीर्णम् अन्तरिक्षम् इन्द्र । बुधा देवेभ्यः एवं धनम् च ॥ ३ ॥ यद् यो॒धयो॑ मह॒तो मन्य॑माना॒ान्त्साशा॑म॒ तान् च॒ाइ॒मि॒ः शाश॑दानान् । यद् वा नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒ास्तं त्वयार्ज सौथव॒सं जयेम ॥ १४ ॥ यत् । यो॒धया॑. 1 गृ॒ह॒त” । मन्य॑मानान् । साक्षम । सान् । बा॒हुऽभि॑ः । शाश॑दानात् । यत् । घृ॒ा । नृऽभिः॑ः । वृतैः । इन्द्र॒ । अ॒मि॒िऽयुध्या॑ः । तम् ॥ त्वया॑ आ॒जिम् । सौश्रव॒सम् | जथैम ॥ पेट० ग्राम् अयोधयः स्वम् अस्मान् महतः अभिमन्यमानान् । समाई तान् बाहुभिः असता शत्रूद 1 शदिः शातनकर्मा यद् वा एवं मरद्भिः परिवृतः इन्द्र अभियुष्याः सवः त्वया तम् वयं सहूग्राम कीर्तिनिमित्तम् जयेग ॥ ४ ॥ 1. काले गने दि ५. [रसिउशत्रून मूको, २ पाय मूको ३. पम् मूको. ४. महतो अमानमि हो,