पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५१६ ऋग्वेदे सभाध्ये [ अ५ अ६, ब २१, बेङ्कट० स: हि शुभिः शतवनः सः हि शोधकः हितरमणीयवश्वनः मायुधं या याशी', गमनशील स्वर्गस्य सम्भका | बृहस्पतिः सः शोभनापेंशः दर्शनीयः खोतृभ्यः महतीम् आसुतिम् धनस प्रसवम् अत्यन्तं तस्कर्ता ॥ ॥ दे॒वी दे॒वस्य॒ रोद॑सी जाने॑त्र॒ बृह॒स्पति॑ वावृधतुर्महि॒त्वा । द॒क्षाय्या॑य दक्षता सखाय॒ कर॒द्॒ ब्रह्म॑णे सु॒तरा॑ सु॒गा॒ाधा ॥ ८ ॥ दे॒वी इति॑ । दे॒वस्य॑ । रोद॑स॒ इति॑ । जनि॑त्र॒ इति॑ । बृह॒स्पति॑म् । व॒व॒धतुः । मद्दे॒ऽत्वा । द॒क्षाग्या॑य । द॒क्षत॒ । रा॒खाम॒ः । कर॑त् । ब्रह्म॑णे । सु॒तरा॑ सु॒गा॒ाधा ॥ ८ ॥ वेङ्कट० देग्यो देवस्य जनयिभ्यो द्यावापृथिव्यौ बृहस्पतिम् वर्धयामाससुः मइश्वेन पूज्याय पूर्जो कुरुव हे राखाय || करोतु श्राह्मणाय महाँ सुतराणि सुगाधानि च उदकानि ॥८॥ इ॒पं व ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा॑य व॒न्त्रिणे॑ अकारि । अ॒वि॒ष्टं धियो॑ जिगृतं पुरैधीर्जज॒स्तपू॒र्यो व॒नुषा॒ामरा॑तीः ॥ ९ ॥ इ॒यम् । वा॒म् । ब्रह्म॑णः । ए॒ते । सु॒ऽवृतिः । ब्रह्म॑ | इन्द्रा॑य । व॒ज्रिणे॑ । अकारि॒ । अ॒वि॒ष्टम् । धिय॑ः । जि॒तम् । पुर॑भ्ऽधः । ज॒ज॒स्तम् । व॒र्यः । व॒नुपा॑म् । अरा॑तीः ॥ ९ ॥ वेङ्कट इयम् वाम् ब्रह्मणः पते ! सुद्धभिः इन्दाम चक्रिणे सुभ्यं अकारि हविः च भविष्टम् इति गतम् ( ऋ४,५०,११॥९॥ च॒ह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्शाथै उ॒त पार्थि॑वस्य । ध॒त्तं र॒र्य॑ स्तु॑व॒ते कीरये॑ चिदू यूयं पा॑त स्व॒स्तिभिः सदा॑ नः ॥ १० ॥ बृह॑स्पते॑ । यु॒त्रम् । इन्द्र॑ । च॒ । यस्च॑ । दि॒व्यस्य॑ । ई॑शा॒ाये॒ इति॑ । उ॒त । पार्थि॑वस्य । ध॒त्तम् । र॒यिम् । स्तु॒त्र॒ते । क॒रये॑ । चि॒त् । यु॒यम् पि॒ा । स्व॒स्तिऽभि॑िः । सदा॑ । न॒ः ॥ १० ॥ घे० दस्ते स्वं इन्दः च युवां धनस्य विन्यस्य पार्थिवस्मयस्य ईश्वरी भवतः । तथा सति प्रयच्छरोंसद् धनम् स्तुवते सोत्रे ॥ ३० ॥ इति पञ्चमाष्टके पष्ठाभ्यायेद्वाविंशो वर्गः ॥ [९८ ] 'चसिष्ठो मैनावरणिषिः । इन्द्रो देवता अन्त्याया इन्द्रावती त्रिष्टुप् अध्व॑र्पयोऽरु॒णं दु॒ग्धम॒शुं जु॒होति॑न घृ॒ष॒माय॑ क्षती॒नाम् । गौराद् चेयाँ अव॒पान॒मिन्द्रो॑ वि॒श्वाहेद् यति सुतसो॑ममि॒च्छन् ॥ १ ॥ 1. श्री वचनम् एम. म. नास्ति विभ. ३. पावनो गुफो. ४. शी मूको, ५.५. नाहित मो.०१. भारित भूषो, ८. समूहो, ९९ मास्तमूको