पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९४ मे ६ ] डेङ्कट तो हि बहवः युद्धप्राप्तये च ॥ ५ ॥ सप्तमं मण्डलम् २५० सुवन्ति यथा वयम् इत् मेधाविमः रक्षणाम, दाधासहिवाः ता व ग्रीभि॑रि॑प॒न्वयः॒ प्रय॑स्वन्तो हवामहे । मे॒धसा॑ता सनि॒ष्यवः॑ः ॥ ६ ॥ ता । वा॒म् । गी॒ऽभिः । त्रि॒ष॒न्यवः॑ः । प्रय॑स्वन्तः | ह॒वामहे | मे॒धसा॑ता । स॒नि॒ऽभ्यवः॑ः ॥ ६ ॥ चेट० को दामू गांभि: खोतसः दुविष्मन्तः हवामदे यज्ञे मनकामाः ॥ ६ ॥ इति पञ्चमाष्टके पष्टाध्यायें सप्तदशो वर्गः ॥ इन्द्रा॑नि॒ अव॒सा ग॑तम॒स्मभ्यं॑ चर्पणसहा | मा नो॑ दु॒:शंस॑ ईशत ॥ ७ ॥ इन्द्रा॑ह्म॒ इति॑ 1 अव॑सा । आ ॥ ग॒त॒म् | अ॒स्मभ्य॑म् | च॒र्प॑णि॒ऽस। | मा । नः । इ॒ःऽशंस॑ः । ईशत॒ ॥७॥ बेङ्कट० इन्द्राप्ती | रक्षणेन आगच्छतम् अस्मदर्थं हे शत्रूणां सोदारो ! | मा अस्माकं शत्रुः ईशिष्ट ॥ ७ ॥ । मा कस्य॑ नो॒ अर॑रुषो धूर्तः प्र॒ङ् मये॑स्य । इन्द्रा॑ग्मी शर्म॑ यच्छतम् ।। ८ ।। मा । क॒स्यै । नः॒ः । अह॒षः ॥ घृ॒र्तिः। प्र । नक् | मत्र्य॑स्य । इन्द्रा॑ग्ने॒ इति॑ ॥ शर्म॑ । य॒च्छ॒त॒ग् ॥८॥ बेङ्कटमा कस्य चित् अपि भदातुः हिंसा मस्तान, प्र लाप्नोतु मनुष्यस्य । तथा स्माकं सुखे प्रयच्छतम् इन्द्राशी ॥ ८ गोम॒द्धिर॑ण्यव॒द् वसु॒ यद् वा॒मश्वम॑हे । इन्द्रग्नि॒ तद् च॑नेमहि ।। ९ ।। गोऽम॑त् । हिर॑ण्णऽचत् । वसु॑ । यत् ! वा॒म् । अश्वे॑ऽनत् । ईमहे । इन्द्रग्नि॒ इति॑ । तत् । ब॒ने॑म॒हि॒ ! चेङ्कट निगदसिदेवि ॥ ९ ॥ यत् सोम॒ आ सुते न इन्द्री अजहवुः । सप्वन्ता सप॒र्यः ॥ १० ॥ सोमै । आ । हुते । नर॑ः । इ॒न्द्रा॒ग्नी इति॑ । अजो॑हृवुः । सऽनन्छ । सप॒येवैः ॥ १० ॥ चेङ्कट० यदा सोमे अभिपुते मनुष्याः इन्दी भृशम् आ हुयन्ति धवन्तौ पूजाकामाः । पूर्वत्र वाश्यसमातिः ॥ ३० ॥ यत् । उ॒क्थेभि॑र्य॒त्र॒हन्त॑मा॒ा या म॑न्द्र॒ना वि॒दा गि॒रा । आ॒पैराविना॑सतः ॥ ११ ॥ उ॒क्पेभि॑ः । वृत्र॒हन्ऽतैमा १ या मुन्द्वाना | चिद आ गिरा। आ॒हुभैः । आ॒ऽविसतः ॥११॥ १.फो. २२. माहित भूको. २. मध्यकामस्पचित . ४. मान्न दि मदद हम