पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋाद सभाग्ये [ अ५, अ६, १६ अपि च श्वभूतानि अनानि सह प्राप्नुयाम युवमो १ २५०८ बेट० एता इष्टी अमे स्वभूतान् अस्मान् इन्द्राइय मा परि ख्यन् परियान स्थान ॥ ८ ॥ " इति पञ्चमाष्टके पछाध्याये पोडशो वर्ग ५ | [९४ ] "बसिष्ठो मैत्रायणिभूषि इन्द्राशी देवता गायत्री छन्द्र, I भन्याऽनुष्टुप् | इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒ष॑स्तु॒तिः । अ॒म्राद् वृ॒ष्टरि॑वाजनि ॥ १ ॥ इ॒यग् । वा॒ग् । अ॒स्य । मन्म॑न । इन्द्र॑ी इति॑ पू॒र्व्येऽस्तु॑ति । अ॒भ्रात् । वृष्टि ऽदैव ॥ अ॒जा॑ने॒ ॥ १ ॥ वेङ्कट० इयम् युवयो अस्य स्तोतु हे इन्द्रामी! पूर्व्यस्त मुख्ये फाले प्रादुर्भूवा स्तुति अभ्रात् वृष्टिवि अजनि || १ || शृ॒ण॒तं ज॑रि॒तुह॑य॒मिन्द्रा॑नि॒ी बन॑तं॒ गिर॑ः | ईशा॒ाना पि॑प्यते॒ धिय॑ः ॥ २ ॥ शृ॒ण॒तम् । ज॒रि॑तु॒ 1 ह॒व॑म् । इन्द्रा॑नि॒ इति॑ | वन॑तम् | गिर । ईशाना | पि॒ष्यत॒म् | धिये ॥ २ ॥ पेर शृणुतम् स्तोग्राह्लानम् हे इन्द्राम 11 मजतम् स्तुती । ईश्वरी पूरयतम् कर्माणि ॥ २ ॥ मा पा॑प॒त्वाय॑ नो च॒रेन्द्र माभिश॑स्तये । मानौ रीरधवं नि॒िदे ॥ ३ ॥ मा। पा॒प॒ऽत्वाये॑ । न॒ । उ॒प॒ । इन्द्रा॑ग्नी॒ इति॑ । मा। अ॒भिश॑स्तये । मा । न । रीरधतम् । निदे ॥ ३ ॥ घेट हे नरा 12 हे नेवारी "अस्मान् म पापवाय विधेयान् कुशवम् इद्रामी!, मां घ अभिशातये, गांव निन्दिये शनवे ॥ ३ इन्द्रो॑ अ॒मा नमो॑ बृहत् सु॑वृक्तिमेरैयामहे | धि॒या धेना॑ अव॒स्यवः॑ः ॥ ४ ॥ इन्दः॑ ॥ अ॒ना । नम॑ । वृहत् । सु॒युक्तिम् । आ । ईरयामहे । द्वि॒िया । धेना॑ । अ॒व॒स्यवः॑ ॥ ४ ॥ येयम् इन्द्राम्य महरा हवि सुप्रवृत्तम् आभिमुखयेन प्रापयाम कर्मणा स्तुती रक्षणम् ॥ ४ ॥ ता हि शस॑न्त॒ ई॒ळेत इत्था विप्रोस ऊ॒तये॑ । स॒वाध॒ो वाज॑सातये ॥ ५ ॥ ता | हि । शव॑न्त । ईच्छ॑ते । इ॒त्पा । विप्रोस । उ॒तये | स॒ऽबार्धं । वाज॑ऽसातये ॥ ५ ॥ 1 1. युरायो फो २-२ नाहित मूको, ३ स्वोभूको 9. स्तुति. मुझो, ५५ व पूणि पुन्थन क° दश १ नास्ति एम.७ "स्मानपाप* जि.