पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८२, म ६ ] सप्तम मण्डलम् म॒हे शुल्का॒ाय॒ वरु॑णस्य॒ नु वि॒प ओजो॑ ममते ध्रुवम॑स्य॒ यत् स्त्रम् । अर्जामिम॒न्यः इन॒थय॑न्त॒माति॑रट द॒भ्र्मि॑र॒न्यः प्र पृ॑णोति॒ भूय॑सः ॥ ६ ॥ वि॒माते॒ इति॑ घृ॒त्रम् म॒हे । शुल्काय॑ । वरु॑णस्य । नु । त्वि॒षे ओज॑ । 1 क्षजा॑मिम् । अ॒न्य । दनु॒षय॑न्तम् । आ । अति॑िरत् । द॒नेभि॑ । अ॒न्य वेट० महते यन्धनाय वरणस्य क्षिम दीप्ताय बलम् उपवृहित कुरुत बग्म् । पापकृता घन्धनाय भवन्धु प्रतानि थ्र्ययन्तम् आ " वारयति बहून् अस्य वरुणस्य ध्रुवम् ऋवभूत भवति उपवृदयतीत्यर्थं | इन्द्रावरुणयो एक अनामम् तिरति विनाशकर्मा । विनाशयति । स्वस्पैरुपायै अय 'दप्रेमिथि पमुना हास भूमस ' ( क१,३१,६ ) इत्युक्तम् ॥ ६ ॥ न तम॑तो॒ न दु॑रि॒वानि॒ मये॒मिन्द्रा॑वरु॑णा॒ न तप॒ः कुत॑श्च॒न । यस्य॑ दे॒वा॒ गच्छ॑थो वी॒थो अ॑ध्व॒रं न तं मस्य नशते॒ परि॑तिः ॥ ७ ॥ न । तम् । अह॑ । न । दु॒ ऽव॒तानि॑ । मती॒म् । इन्द्रचरुणा । न । तप॑ । व्र॒ते॑ । च॒न । यस्य॑ । दे॒वा॒ा । गच्छ॑थ । वी॒ीय | अध्व॒रम् | न | तम् | मर्तस्य | नशते । परिऽवृति ॥७॥ बेट० न तमू यह न दुरितानि गर्यम् हे इन्द्रावरण्यै न अपि तापकम् अन्यत् कुत चित् आगच्छति । यस्य देवी अभिगच्छष कामयथेघ यज्ञम्, नतम् मनुष्यस्व घ्याप्नोति परिवाधा ॥७॥ अ॒र्वान॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हव॒ यदि॑ मे॒ जुजो॑पथः । यु॒वोहि॑ि स॒ख्यमु॒त वा यदाप्यं॑ माकमि॑िन्द्रावरुणा नि य॑च्छतम् ॥ ८ ॥ अ॒स्य॒ । यत् । स्वम् । || भूर्य॑ ॥६॥ इन्द्रावरणौ यत् चरणबलम् इन्द्र च तिरति' । शत्रून् । २४८५ अ॒र्या॑क् । न॒रा॒ । दे॑व्ये॑न । अ॒न॑सा । आ । गतम् । शृ॒ण॒तम् । हवं॑म् । यदि॑ । मे॒ । जुजो॑ष । युवो । हि । स॒ख्यम् । उ॒त । चा । यत् । आप्यम् । माकम् । टाणा | नि । युच्छ्रनम् ॥ युवयो उचितेन रक्षणन शृणुतम् च द्धानम् ० अभिमुखम् आ गच्छवम् नो देवयो शाय सद्भायत १ तमा सति यदि मे प्रीयेथे । सुखकरम् इन्द्रावर युवषो हि राख्यम् अपि च यत् तद्भवम् अस्मासु वृत्तमिति ॥ २ ॥ अ॒स्माक॑मिन्द्रावरुणा॒ा भरैभरे पुरोधा भ॑तं कृष्टयोजसा 1 यद् वा॒ा हव॑न्त उ॒मये॒ अधि॑ स्पृ॒धि नर॑स्त॒तो॒कस्य॒ तन॑यस्य स॒तिपुं ॥ ९ ॥ २. ६-३ नादि तान मुक १ कुरुतविरु कुरुम्ल एम ५५. प्रुटिवम् वि फो. ३३ को तरो ● 'रिअल, एम.