पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ५, ध, व २. स्वयमेव रान्नू स्वराद् इति इन्द्रम् आह । महान्तौ इन्द्रावरुणौ महाधनौ'। विश्वे देवा परमे स्थाने स्थितयो वयो बलम्' ओज च सम् दधुः हे वृषणी इति ॥ २ ॥ r १४८४ अन्त॒ सान्य॑व॒न्त॒मोज॒सा सूर्य॑मैरयतं दि॒वि प्र॒भुम् । इन्द्रा॑वरु॑णा॒ मदे॑ अस्य म॒यिनोऽपि॑न्चतम॒पित॒ः पिन्व॑तं॒ पिय॑ः ॥ ३ ॥ । अनु॑॑ । अ॒पाम् । खानि॑ । भू॒त॒न्त॒म् । ओज॑सा । आ । सूर्य॑म् । ऐ॒र॒य॒तम् । दि॒नि । प्र॒ऽभुम् । इन्द्रो॑ग्रु॒णा । मदे॑ 1 अ॒स्य॒ । मा॒यिन॑ । अपि॑न्तम् । अ॒पित॑ । पिन्व॑तम् | धियं ॥ ३ ॥ वेङ्कट० मेघस्थानाम् अपम् द्वाराणि थऐन अनु अतृम्तम्। दिवि च सूर्यम् आ रोहयत प्रापयतम्म् प्रभु हे इन्द्रावरणौ | भदे अस्य सोमस्य प्रज्ञावत परित उदकानि अपिन्चतम् पिन्वतम् व कर्माणि । अपिशब्द परिपर्याय ॥ ३ ॥ यु॒वामिद् यु॒त्सु घृ॒त॑नासु॒ वह्व॑यो यु॒वां क्षेम॑स्य प्रस॒वे पि॒तन॑वः । ईशा॒ना वस्ने॑ उ॒मय॑स्य क॒ारव॒ इन्द्रा॑वरुणा सु॒हवः॑ हुवामहे ।। ४ ।। 1 यु॒नाम् । इत् । यु॒ऽसु । पृत॑नासु॒ | वह॑य । यु॒वाम् । क्षेम॑स्य । अ॒ऽस॒रे । मि॒तऽशे॑व । ई॒शाना | बस्वं॑ । उ॒भ्य॑स्य । का॒रव॑ | इन्द्रवण | सुवा॑ | गद्दे ॥ ४ ॥ पेट० युवाम् एष युद्धेषु सैमासु च योदार हवामहे | युवाम् एव क्षैमस्य प्रसवनिमिष्ट मितजानुका अभिगच्छन्त हवामहे | ईशाना बाव. सभ्यस्य दिव्याय च पर्थिवस्य च सोतार. इन्द्रावरुणौ । स्वादानी हवामहे ॥ ४ ॥ इन्द्रा॑वरुण॒ यदि॒मानि॑ च॒क्रयु॒र्विश्वा॑ जा॒तानि॒ भुव॑नस्य म॒न्मना॑ । क्षेमे॑ण मि॒त्रो वरु॑णं दुव॒स्पति॑ म॒रुःशुभ॑म॒न्य ई॑यते ॥ ५ ॥ इन्द्रो॑रस्णा । यत् । इ॒मानि॑ । च॒त्रथे॑ | विश्वा॑ । जा॒तानि॑ | भुव॑नस्य । ज॒ज्मना॑ । क्षेमे॑ण । मि॒त्र । घर॑णम् । दुव॒स्यति॑ म॒स्तुभि॑ । उ॒ग्र | शुभ॑न् । अ॒न्य । ईय॒ते ॥ ५ ॥ घेङ्कट० हे हन्वावरणौ यत् इमानि चकशु दिवानि अपि जातानि भुवनस्म अस्प बलेन सदो एक चरणय क्षेमार्थम् मित्र देव परिचरति मरुद्भि उद्गूर्ण: कल्याणम् अन्य. इन्द्र गच्छति ॥ ५ ॥ "इति एतमाष्टके पहाध्याये द्वितीयो पर्ग १ ॥ १दरणम् भू. १ "धना गूको. ३. सर्वे देवा " मूवो. ४. 'तृप्तम् मूडो, ५ सोम एएम. सोम दि. ६.७०७ मूको ८-८ मिटमयमा मूको. ९ माहित] मूको, १० ना मूको ११-११, नास्ति मूको,