पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ ग्वेदे सभाष्य [ अ५, अ५ व २५ च हे उपस तिहियçवाऽऽचरतः ब्युच्छन्त्य । यथा भने क्षेत्र निमिता तिदिवला भरोहृति तथा बहुशाखा प्रादुर्भवति ॥ ७ ॥ इति पञ्चमाके पञ्चमाध्याये पञ्चविंशो वर्ग ॥ 1 [ ७९ ] वसिष्ठो मैगावहणिऋषि उपा देवता त्रिष्टुप् छन्द है। व्यूपा ओर पृथ्ाज पच॑ स॒मनु॑पीवे॒धय॑न्ती । सु॒सं॒दृभिरु॒क्षभि॑भा॒नुम॑श्च॒द् वि सूर्यो॒ रोद॑सि॒ चक्ष॑सावः ।। 11 वि । इ॒षा । आ॒र॒ । प॒थ्या॑ । जना॑नाम् । पञ्च॑ | क्षिती | मानु॑ ब॒धय॑न्ती । सु॒त॒ध्रु॒ऽभि॑ । उ॒क्षभि॑ । भा॒नुम् । अ॒श्रुत् । वि | सूर्य॑ | रोद॑सी॒ इति॑ । चक्ष॑सा । । ॥ पेट नि गमयति उपा भान् जनानाम् रश्मीन् षा पत्र क्षिती. गानुषोः बोधयन्ती | सुसन्दर्शन सेस्तृमि रश्मिभि दीप्त धयति । वि आवृणोति सूर्यः द्यावापृथिव्यौ तेजसा ॥१॥ व्य॑ञ्जते॑ दि॒वो अन्ते॑ध्य॒क्तून् विशो न युक्ता उपस यतन्ते । स॑ ते॒ गाव॒स्तम॒ आ व॑र्तयन्ति॒ ज्योति॑र्यच्छन्ति सवि॒तेव॑ वा॒ाहु ॥ २ ॥ नि । अ॒ञ्जते । दि॒व । अन्ते॑षु । अ॒क्छन् । निश॑ । न । युक्ता । उ॒षस॑ । य॒त॒न्ते॒ । सम् ॥ ते॒ । गावं॑ । तम॑ । आ । वर्तय॒न्ति॒ । ज्योति॑ । य॒न्छृन्ति॒ । स॒वि॒ताऽइ॑व । ब॒ाहू इति॑ ॥२॥ चे० प्रकाशयन्ति अन्तरिक्ष पर्यन्तेषु अञ्जनसाधनान् रश्मीन् । मनुष्या इव युक्ता कार्येषु उपरा प्रयत्न कुर्वन्ति | सम् आ वर्तमान्त पिण्डीत व रश्मय तमः । ज्योति व्यच्छन्ति । यथा सविता बधन आरमोगी याहू यच्छति ॥ २ ॥ अभू॑हु॒षा इन्द्र॑तमा म॒घोन्यजी॑जनत् सुवि॒ताय॒ श्रवो॑सि । निदे॒वो दे॒वी दु॑ह॒ता द॑धा॒ात्यारस्तमा सु॒कृते॒ वसू॑नि || ३ || । अभू॑त् । उ॒पा | इन्द्र॑ऽतमा | म॒घोन | अर्जीजन | सुवि॒ताय॑ । श्रम॑सि । न । दि॒त्र । दे॒वी । दु॒हि॒ता । दधाति॒ । अङ्गैर ऽनमा । सु॒कृते॑ । यसैनि ॥ ३ ॥ घेइट० अभून ज्या ईधस्तमा पनवती अजीजनत् अभ्युदयाय क्षधानि दिन दुहिता देवी विदधाति महिमा परिहा' सुकर्मणे धनानि ॥ ३ ॥ ताप॑दु॒पो राधो॑ अ॒स्मभ्ये॑ स्व॒ याव॑द् स्तो॒तृभ्यो॒ो अर॑दो शृ॒णाना । वा॑ ज॒नुषे॑ष॒स्पा॒ स्वे॑ण॒ ह॒हस्य॒ दूरो अद्वैरौर्णोः ॥ ४ ॥ नेपालको ६. उपसको 2 न्ह प्रस्ताय ३३ नारित मूको पति फो, ८. ४. पागूको मृत मूढो,