पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ मे २] सप्तमं मण्डलम् प्रति॑ षी॑म॒ग्निजि॑रते॒ समि॑द्ध॒ः प्रति॒ विप्रा॑सो म॒तिभि॑र्गुणन्त॑ः । उ॒पा या॑ति॒ ज्योति॑षा॒ा वाव॑माना॒ा विश्वा॒ तम॑सि दुरि॒ताप॑ दे॒वी ॥ २ ॥ प्रति॑ । स॒म् । अ॒ग्निः । ज॒र॒ते । सन्ऽद्धः । प्रति॑ि । चिसः । म॒तिभि॑ः । गृ॒णन्त॑ः । उ॒षाः । य॒ाति॒ । ज्योति॑षा । बार्धमाना । विश्वा॑ । तमसि । दुः्यर॒ता । अप॑ । दे॒व ॥ २ ॥ बेङ्कट सर्वतः समिद्धः अभिः प्रचि स्तूयते तथा विप्राथ' स्तुतिभिः उपसः स्तुवन्तो जनैः प्रति स्तूयन्ते । उपाः मध्छति विश्वानि तमति दुश्विानि छ ज्योतिषा अप बाधमाना देवी इति ॥ २ ॥ ए॒ता उ॒ त्या प्रत्य॑थन् पु॒रस्ताज्ज्योति॒र्यच्छन्तीरु॒पस विभातीः । अनी॑जन॒न्त्स्ये॑ य॒ज्ञम॒ग्निम॑पा॒ानं॒ तमो॑ अगा॒ादजु॑ष्टम् ॥ ३ ॥ ए॒ता । ऊ॒ इति॑ । स्याः । प्रति॑ । अ॒दृश्र॒न् । पु॒रस्ता॑त् । ज्योति॑ः । यच्छ॑न्तीः। उ॒षस॑ः। वि॒इ॒मा॒तः । अर्जीजनन् | सूर्य॑म् | य॒ज्ञम् । अ॒ग्निम् । अपाचीन॑म् | तम॑ः । अ॒गात् | अर्जुष्टम् ॥ ३ ॥ चेवर० ताः एताः पुरस्तात्, प्रति दृश्यन्ते ज्योतिः यच्छन्त्यः उषसः व्युच्छन्त्यः | ताः इमाः अजीजनन् सूर्यम्, यज्ञम् अग्निंम् च । शबाचीनम् तमः लगत् भगवायाम् उपसि अशोभनम् ॥ ३ ॥ अने॑ति दि॒वो दुहिता म॒घोनी विश्वै पश्यन्त्युपसे विभातीम् । आस्था॒द् रथे॑ स्व॒धया॑ यु॒ज्यमा॑न॒मा यमश्वा॑सः सु॒युजो वह॑न्ति ॥ ४ ॥ अने॑ति । दि॒वः । दु॒द्वि॒ता । म॒घ आ । अ॒स्था॒त् । रय॑म् । स्व॒धयो॑ । विश्वे॑ । प॒श्य॒न्ति॒ । उ॒पस॑म् । वि॒ऽभातीम् । य॒ज्यमा॑नम् । आ । यम् । अश्वा॑सः । सु॒ऽयुर्जः । वह॑न्ति ॥ २४७५ वेट ज्ञायते दिवः दुहिता उषाः | विश्वे पश्यन्ति उपराम् ब्युच्छन्तीम् । साइपम् या तिष्ठति स्थम् यथेन युज्यमानम्, यम् रमम् आ गइन्ति श्रवाः सुयुक्ताः ॥ ४ ॥ प्रति॑ त्वा॒द्य सु॒मन॑सो द्यु॒धन्ता॒स्माक॑सो म॒घवा॑नो व॒यं च॑ । ति॒षि॒ायध्वः॑मु॒षसो विभा॒ातीपू॒र्यं॑ पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ ५ ॥ प्रति॑ । वा॒ 1 अ॒द्य । सु॒ऽमन॑सः । बुध॒न्त॒ | अ॒स्माकका॑सः । म॒घवा॑नः । व॒यम् । च॒ । ति॒ह्वायन॑म् | उ॒प॒सः । वि॒ऽभा॒तीः । यूयम् । पात स्व॒स्तिऽभि॑1 सदा॑ ॥ नः॒ः ॥ ५ ॥ ये प्रति भयुष्यन्त श्रय स्वाम भागवाम् गुमनसः स्तोताः अहमदीयाः हविष्मन्तः वयम् प्युष्टतम् 1-1.तमा प्रायः वि . २. वि. ३. पाचन प्रस्तावः नियुष्५ मा सुको ६ मनुष्यन्त पन्त (टर ८९.) सहभ