पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु.६३,२] सप्तमं मण्डलम् २४४५ चेट उद् एति एष सुभग विश्वस्य द्वष्टा समान सूर्य मनुष्याणाम्। मिश्राबरणयो चक्षु देवः| य चर्म इष प्रथिव्यां विस्तृतानि अन्तराणि च तमसि संपण्यति ॥ १ ॥ उद्वेति प्रसवी॒ता जना॑नां म॒हान् के॒तुर॑ण॒वः सूर्य॑स्य । समा॒ानं॑ च॒क्न॑ प॑र्या॒ववृ॑त्स॒न्॒ यदे॑न॒शो वह॑ति धूर्षु युक्तः ॥ २ ॥ उत्। ॐ इति॑ । ए॒ति॒ । प्र॒ऽस॒वि॒ता । जना॑नाम् । म॒हान् | के॒तु | अर्ज | सूर्यस्य स॒मानम् । च॒कम् । परो॒ऽअ॒विवृ॑त्सन् | यत् | ए॒त॒श । वह॑ति । धु ऽसु | युक्त ॥२॥ घेङ्कट० उत् एति प्रेरथिता जनानाम् महान् प्रज्ञापयिता रश्मि उदकवान् सूर्यस्य | समवृत्तम् चस्म् पर्यावर्तयितुमिच्छन् यस्मिन् काले एतश ' वहति रथस्य धूर्ण यु ॥ २ ॥ त्रि॒भ्राज॑मान उ॒षसा॑मु॒पस्था॑द् र॒भैरुदैत्यनु॒म॒द्यमा॑नः । ए॒प मे॑ दे॒वः स॑वि॒ता च॑च्छन्द्र॒ यः स॑मानं न प्र॑मि॒नाति॒ धार्म ॥ ३ ॥ वि॒द॒भ्राज॑मान । उ॒षसा॑म् | उ॒पस्या॑त् । भै | उत् । ए॒ति । अनुम॒द्यमा॑न । ए॒ष | मे॒ | दे॒व । स॒पि॒ता । च॒च्छन्द् | य । समानम । न । म॒ऽमि॑नाति॑ । धाम॑ ॥ ३ ॥ वेङ्कट० विभाजमान उपसाम् उत्सङ्गात् स्खोतृभि उत् एति अनुमाद्यमान एप में देव सविता उपच्छन्दन करोति, म समानम् सर्वेषां तेज न हिनस्ति ॥ ३ ॥ दि॒वो रु॒क्म उ॑रु॒चा उदे॑ति दूरेष॑स्त॒णज॑मानः । नूनं जना॒ाः सर्येण॒ प्रसू॑ा अय॒न्नधा॑नि॑ि कृ॒णव॒न्नपा॑सि ॥ ४ ॥ दि॒व । रु॒क्म । उ॒रु॒ऽच । उत् । ए॒ति । दुरेऽअर्थ | | भ्राज॑मान । नु॒नम् । जर्ना । सूर्ये॑ण । प्रसू॑ता । अय॑न् । अर्थानि । कृ॒णव॑न् ॥ अपो॑सि ॥ ४ ॥ वेट० दिन रोचमान महातेजा इत् एति दूर गमन यस्म भक्त्युदितमानस्य झिप्रगति आजमान | इदानीम् जना सूर्येण प्रसूता प्राप्नुवन्ति गन्तव्यानि स्थानामि कुवन्ति च कर्माणि ॥ ४ ॥ यत्रा॑ च॒क्रुर॒मृता॑ गा॒तुम॑स्मै श्ये॒नो न दन्नन्ति॒ पार्थः । प्रसूर उदिते विधेम॒ नमो॑भिर्मित्रावरुणोत ह॒न्यैः ॥ ५ ॥ । अ॒मृ । गा॒तुम् | अ॒स्मै॒ | श्ये॒न न | ददा॑य॑न् । अनु॑ । ए॒ति॒ ३ पार्थ । प्रति॑ 1 वा॒म् । सूँ । उत्ऽइ॑ते । विधेम | नर्म मि । मित्राणा | उत | ह॒व्यै ॥ ५ ॥ । १. श्व मे चि, इममेव थ', यमेव स २. नारित स लभ ३-३. विस्तृवान्तरी भूको विस्तृतान्यान्सरी प्रस्थान ४४. तद् पि मुको, ममतमा को. ५ वाल भूको. वि, विनयल ए ७ युष्ठ विदाई, स. ८. "रित निर विहम, ६ विनाओ