पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ५, थ ५, व४, 1 चावा॑भूम॒ इति॑ । स॒ढते॒ ॥ श्राधान् । नः॒ः | ये 1 वा॒म् । ज॒नुः । सु॒ऽजनि॑मानः । ऋ॒प्ते॒ इति॑ । मा । हेळै। भूत॒ | वरु॑णस्प | वा॒योः । मा मि॒न्नस्य॑ प्रि॒यत॑मस्य | नृणाम् ॥ ४ ॥ चेङ्कट उभ यावाभूमो रक्षेथाम् भस्मान् | तन विशेषेण 'भूमिः मां प्रायते । अदिते? इति एवं विशेषेण प्रायस्व इति मे चामू ज्ञातवन्तः शोभनजन्माना हे वर्षानीय! माको भूम वरुण यायोः च मित्रस्य नृणाम् प्रियतमस्य इति ॥ ४ ॥ प्र वा॒हवा॑ सिसृतं॑ ज॒वसे॑ न॒ था नो॒ गयृ॑तिमु॒क्षतं घृ॒तेन॑ । आ नो जनै श्रवयतं युवाना श्रुतं मै मित्रावरुणा हवेमा ॥ ५ ॥ न । बा॒हवा॑ । वि॒प्स॒त॒म् ( ज॒ीवने॑ । नः॒ः । आ । नः | गन्यू॑तिम् । उ॒क्षत॒म् । घृ॒तेन॑ । आ । नः॒ः । जने॑ । श्र॒व॒य॒त॒म् । युवाना | श्रुतम् । मे। मित्रावरुणा । हवा॑ १ इ॒मा ॥ ५ ॥ । वेङ्कट सारयतम् बाहू जीवनाय अस्माकम् । गोमार्गम् घ अस्माकम् उदकेन आ सितम्। श्री श्रावयतम् च भस्मान् जनेषु हे युवानो ! । शृणुतम् च हे सितावरणौ ! मम इमानि स्तोचाणि ॥ ५ ॥ नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑यो दधन्तु । सु॒गा नो॑नो॒ विश्वा॑ सु॒पथा॑नि सन्तु यूयं पा॑त स्व॒स्विभः सदा॑ नः ॥ ६ ॥ नु । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । न॒ः । त्मने॑ । त॒तो॒काय॑ । वरि॑वः । धन्तु । सु॒ऽगा । नः॒ । विश्वा॑ | सु॒ऽपनि । सु॒न्तु । य॒पम् । पत॒ | स्व॒स्तिऽभिः । सदा॑ | नः॒ः ॥ ६ ॥ घेङ्कट० क्षिप्रम् मितः वरुणः अर्यमा चमकारमने पुत्राय च धर्म प्रयच्छन्तु सुगनि भस्माकं विश्वानि स्थानानि भवन्तु ॥ ६ ॥ इति पक्षमाष्टकं पञ्चमाध्याचे चतुर्थी वर्गः ॥ [६३] 'वसिष्ठो मैत्रावरुणिर्कपिः। आधादिचतुर्थ्यन्तानां सूर्यो देवता, पञ्चम्पाः सूर्य- मित्रावरुणाः षष्ठ्या मित्रावरुणो अर्यमा त्रिष्टुप् छन्दः । उद्वेति सु॒भगौ वि॒श्वच॑क्षाः साधरणः सूर्यौ मानु॑षाणाम् । चक्षु॑मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चमे॑च॒ यः स॒मवि॑व्य॒क् ताँति ॥ १ ॥ उत् । ऊ॒ इति॑ । ए॒ति॒ । सु॒ऽभर्गः । वि॒श्वच॑क्षाः | साधरणः ॥ सूर्यैः । मानु॑षाणाम् ॥ चक्षु॑ः । मि॒त्रस्य॑ । वरु॑णस्य । दे॒वः । चर्म॑ऽइव | यः । स॒म्ऽअवि॑व्यक् | तमसि ॥ १ ॥ ११. भूमिमाको मनः३३. नास्ति भूको,