पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घरग्वेदै सभाप्ये य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जन॑ः । तेषां॒ सं ह॑न्मो अ॒क्षाणि॒ यये॒दं॑ ह॒र्म्यं तथा॑ ॥ ६ ॥ यः । आते॑ । यः । च॒ । चर॑ति । यः | च॒ | पश्च॑ति ॥ नः॒ः । तेषम् । सम् । ह॒न्म॒ः ॥ अ॒क्षाणि॑ । यथा॑ ॥ इ॒दम् | ह॒र्म्यम् | तया॑ ॥ ६ ॥ । जर्नः २४२० स॒हस्र॑शो वृष॒भो यः सु॑मु॒द्रादुदाच॑रत् । तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ॥ ७ ॥ चेट० तेयाम्' सर्वेषाम् अक्षाणि सम हुन्गः | संहमने सर्वे हिंसनं दण्डादिना मथनम् । तथा कृते यथा इदम् इम्पेम्, 'अविचलतु तिष्ठति' तथा सर्वः जनः अविचलम्तिष्ठतु सुतः ॥ 4 ॥ स॒हस्र॑ऽशृङ्गः । वृष॒भः । यः । स॒मु॒द्रात् । उ॒तऽआच॑रत् । तेन॑ । सह॒स्ये॑न । व॒यम् । नि । जना॑न् | स्वा॒प॒याम॑सि॒ ॥ ७ ॥ । पेङ्कट० सहस्रतेजाः बर्पिता यःमयम् समुद्रात उत्तिष्ठति तेन काभिभवनकुशडेन नि स्वापयासः वयम् इमान् जनान् इति ॥ ७ ॥ प्रा॒ष्ठेशया ब्र॑ह्मेश॒या नारी॒र्या॑स्त॑ल्प॒शव॑रीः । त्रियो॒ो याः पुण्य॑गन्या॒स्ताः सधैः स्त्रापयामसि ॥ ८ ॥ नोष्ठेऽश॒याः । वह्येऽश॒यः । नारींः । याः | त॒ल्प॒ऽशोरीः । त्रियैः । याः । पुण्य॑ऽगन्धाः । ताः | सः । स्व॒प॒र्या॑मसि॒ || ८ || [५८३४, २१. चेपूट० खट्बाशयाः बह्येशयाः । वयं शिविकादि । याः च नार्थः सल्पतायिन्मः, त्रियः याः व पुण्यगन्धाः, ताः सर्वाः प्रापयामः ॥ ८ ॥ 'इति पञ्चमाटके चतुर्थाध्यायेद्वाविंशो वर्गः ॥ एवियेषाव्दभ २ सहन ल लम विश. ५. चलस्ति वि अ ६. मारित अ. वि. [ ५६ ] ‘कसिलो मैत्रावरुणिषि, 1 मरुतो देवता त्रिष्टुप् छन्द, भाद्या एकादश द्विपदा विराजः । कई व्य॑क्ता नः सनी॑ळा रु॒द्रस्य॒ मर्या॒ अधि॒ा स्वश्वा॑ः ॥ १॥ 1 के । इ॒म् । वि॒िऽव॑क्ताः । नरैः । सनी॑ळाः | रु॒दस्य॑ | मयो॑ः । अर्ध | सुऽअश्वः ॥ १ ॥ बेट्ङ्कट० के इमे व्यक्तार भवन्ति मनुष्याः सरथा रुद्र पुत्राः अपि च स्खश्वाः इति मल्लतो दृष्ट्वा विस्मित वदति ॥ १ ॥ ३-३. भपिचलपिठतु इति दि अ. ४. गया ८-८. नालि मूको. ७. नास्ति वि