पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५०, ३] सप्तम मण्डलम् दामुयतम् । फन्दग्ते सारमेय तं धावन्तं 'यदर्जुने (न" इ)ति च द्वाभ्या 'सान्वयिता व्यसूमुषत् ॥ प्रस्वापयामास * जनमन्य चं ततस्तु वरुणो राजा स्वैः पाशेः स्वद्धः स वारुणैः पार्थैर् 'धुवायु॑ वे लाइ) तिते । बद्धः पितरं सुकेचतुर्भिरध स उत्तरे । अमितृष्टा 'धोरें(रो" इति वारुणम् । प्रत्यवध्यत । ततः पिता' ( वृदे ६, ११-१५ ) | इति ॥ २ ॥ २४१९ स्ते॒न॑ रा॑य सारमेय॒ तस्करं चा पुनःसर | स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान् दु॑च्छुनायसे॒ नि षु स्व॑प ॥ ३ ॥ स्ते॒नम् । रू॒य॒ । स॒ारमेय । तस्क॑रम् | वा | पुनःसर । स्तो॒तॄन् । इन्द्र॑स्य । रा॒य॒सि॒ । किम् | अस्मान् । दुच्छ्रन॒ऽयसे । न 1 च 1 स्वप॒ ॥ ३ ॥ वेट० स्वैनम् प्रति सम्भष' सारमेय ! तस्करम् वा पुन तत् प्रति "सरतोति पुनःसर" "हरकर- स्तेनयोरल्यो" भेद । खोलून इन्द्रमान् भवसि । तच्चायुक्तमिति वदति - किम् अस्मान् बावसे ॥ ३ ॥ त्वं करस्य दुई तवं दर्दर्तु सूकरः | स्तो॒तॄनिन्द्र॑स्य रायति॒ किम॒स्मान् दु॑च्छ॒नाय॑मे॒ नि षु स्व॑प ॥ ४ ॥ त्वम् । सु॒रु॒रस्य॑ । द॒र्हुधि॒ि । त । दर्द | सुरः । स्तो॒तॄन् । इन्द्र॑स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दुच्छुन॒ऽयसे | नि । सु १ लृप् ॥ ४ ॥ ग्रेङ्कट० जड्वि सूफरम् 1 त्वाम् सूकरः इन्तु | स्तोतॄन इन्त्रस्य अहिंसात् सव रिम् अरमान वाधस द्वति ॥४॥ सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु वर सतु॑ वि॒श्पतिः॑ । सुसन्तु सबै ज्ञातयः सस्व॒यम॒भितो अन॑ः ॥ ५ ॥ सस्ते॒ ) मा॒ता । सस्ते॒ । पि॒ता । स । वा स्तु॑ । नि॒श्पति॑ः । स॒सन्तु॑ । । आ॒तये॑ । सतु॑ । अ॒वम् । अ॒भि । जनैः ॥ ५ ॥ पेट० सर्वोजन सपिलिधि ययाकाममात्मन प्रवेशार्थी स्वापयति ॥ ५ ॥ प्रार १. मूको. २०४ ७,५५,२-२.१ ३. साताको मो. ५.५. खरं पाश्चात् तमूको माहित देे ७,८८,७० ७. कुधा मूक ७०६९ नाहित. १० प्रतिरको 11-11. क्षेत्रवि सेन तस्वररहेन म १२.आसिमि