पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३३८ ऋग्वेदे रामाप्ये घेङ्कट० वृथिव्या वर स्मिन् देवपजने भरगयरत पार्किंग देवाः उरी अन्तरिक्षे च यत्रया राष्ट्रन्ति शोभना भाटिंगतिकमंसु' पति (इ.नि ३,१४, या १,१० ) । अर्याधीमान् मधोमुसान् पुरुवं पुष्माकं मागत से इस जागच्छत हे महावेगा ! शृणु च युष्माकम् जामुप अस्माकम् अस्य दूतस्य ः वच. ॥ ३ ॥ 2 [ अ५, १४, १६, B ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ः स॒धस्य॒ चिन्ने॑ अ॒भि सन्ति दे॒वाः । तो अ॑ध्व॒र उ॑श॒तो य॑क्ष्यग्ने श्रु॒ष्टी भग॒ नास॑त्या॒ा पुर॑न्धिम् ॥ ४ ॥ ते । हि । य॒ज्ञेषु॑ । य॒ज्ञिया॑स । ऊमा॑ । स॒धस्थ॑म् । श्वे॑ अ॒भि । सन्त । दे॒वा । तान् । अ॒ध् । उ॒शत । य॒क्षि॒ । अ॒ग्ने॒ । श्रुष्टी | भग॑म् | नास॑त्या | दुम्ऽधिम् ॥ १४ ॥ वेङ्कट से हि यज्ञेषु यज्ञादां भवितारः बासनम् अभि भयन्ति सर्वे देवाः | तान्, यज्ञे कामपसाना थज आहे | शिमम् भगम् बहुप्रज्ञम् अधिनो घ ॥ ४ ॥ आग्ने॒ गिरो॑ दि॒व आ पृ॑थि॒व्या मि॒त्रं च॑ह॒ वरु॑ण॒मिन्द्र॑म॒ग्निम् । आर्य॒मण॒मदि॑ति निष्णुमेप॒ सर॑स्वती म॒रुत मादयन्ताम् ॥ ५ ॥ आ । अ॒ग्ने॒ 1 गिर॑ । दे॒व । आ । पृथि॒व्या 1 मि॒नम् । ब॒हु | वरु॑णम् । इन्द्र॑ग् । अ॒ग्निम् । था । अ॒र्य॑मण॑म् । अदि॑नम् । विष्णु॑म् | ए॒वम् । सर॑स्वती | म॒रुते॑ । मा॒द॒यन्त॒म् ॥ ५ ॥ घेङ्कट आहे ! दिन पृथिव्या च आ वह अस्ताकस्तुली # प्रति देवता' मिश्रादिकाम् एषा बसिष्ठानाम् | तथा शरस्वती मदत व मानन्तु च ॥ ५ ॥ ररे ह॒व्यं॑ म॒तिभि॑र्य॒ज्ञिया॑नां॒ां नस॒त् कामं॑ भयो॑ना॒ामसि॑न्वन् । धावा॑ ह॒षिम॑विद॒स्य॑ स॑द॒ास संक्षीमह युज्ये॑भि॒नु॑ दे॒वैः ॥ ६ ॥ 2 इ॒रे । ह॒व्यम् । म॒तिऽभि॑ । य॒ज्ञिया॑नाम् । नक्ष॑त् । काम॑म् । ममाम् । असिन्चन् । धात॑ । र॒यिम् । अवि॒ऽद॒स्यम् । माडसाम | सीमहि । युभ्येसि 1 जु | देवै ॥ ६ ॥ वेङ्कट० दीमत" इवि स्तुतिभि सद् देवानाम् | व्यामोतु अभिलपि मनुष्याणा मध्ये रूथ धनम् व्यवन्यजमान | प्रयच्छत घनम् अक्षयम् सदा दोयमानमपि अविस्यम्" । सहवा भवाम सहायै " क्षिप्रम देवे ॥ ६ ॥ नू रोद॑सी अ॒भिष्टुते॒ वसष्ठैतानो वरु॑णो मि॒त्रो अ॒ग्निः । यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒कं॑ यूयं पा॑त स्व॒स्तिभिः सदा॑ नः ॥ ७ ॥ ● अधिकार सूको, 1ॉन् दि टॉन् गति' बल, छीनू गति एम. ५ भगवन् वि स भगवम् ल लभ ९. मित्रादिकाल प्रस्ताव ६६ माह को १० दीरयते मूको. स्तुति लभ. ८. ठा मूको १२. अनुभम् विर, भविषन् अ, अनुध्यन् के लभ १३ अविदास मूको १४ भवायें मूको २. नारिख मूको, ३ बज मूको. ७. स्तुति चि'म', 11. "पिताना भूको