पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ३९,१] सप्तमें मण्डलम् वाजे॑ऽजे । अ॒व॒त॒ | वा॒ाजि॑न॒ । न॒ । धने॑षु । वि॒प्रा । अ॒मृता । ऋ॒तऽज्ञा । अ॒स्य । मध्वं॑ । पि॒क्त ॥ मा॒दय॑ध्वम् । तृप्ता । यात॒ । प॒थऽ । दे॒ष॒ऽयाने॑ ॥ ८ ॥ पेट० सद्ग्रामेसङ्ग्रामे रक्षत है गश्वा । अस्मान् धनेषु शत्रुभ्य अजिंदीर्पितेषु मेधाविन अमृता । चार्जिनोऽश्वरूपा केचन देवा | सत्यज्ञा । अमु सोमम् पिचत माद्यत च अथ तृप्ता गच्छत पथिभि देवगाने || ८ || । इष्टि पञ्चमाष्टके चतुर्थाध्याये पञ्चम वर्ग । [३९] वसिष्ठो मैन्नावरुणिॠपि । विश्वे देवा देवता त्रिष्टुप् छन्द ऊ॒र्ध्वो अ॒ग्निः सु॑म॒तिं वस्तु॒ अश्रॆत् प्रती॒ची जूर्णिदे॒वता॑तिमेति । भेजाते॒ अद्रो॑ र॒थ्ये॑व॒ पन्था॑मृ॒तं होता॑ न इवि॒तो य॑जात ॥ १ ॥ ऊ॒र्ध्व । अ॒ग्नि । सु॒ऽम॒तिम् । बस्वं॑ । अ॒भ्रेत् । प्र॒तची | जूणि॑ि । दे॒वऽसा॑तिम् । ए॒ति॒ । भेजाते॒ इति॑ । अद्वी॒ इति॑ । र॒थ्या॑ऽइव | पन्या॑म् ऋ॒तम् । होता॑ । न॒ । इ॒पि॒त । य॒जाति॒ ॥१॥ चेङ्कट० ऊर्ध्व अनि सुष्टुतिम् अस्माकम् वस्त्र दानाय श्रपति । प्रतीचो क्षिा उपायज्ञम् एति । मेजात शत्रूणामाइतरी 'अद्री युवाम् आर्जि' रथ्ये द्रव पन्थान महान्वम् । अभिकले गज्ञ होता अस्माक प्रेषितो यक्षति ॥ १ ॥ प्रवृजे सुप्र॒या ब॒र्हिरेषामा वि॒श्पती॑य॒ चीरि॑ट इयाते | वि॒शाम॒क्तोरु॒षस॑ः पू॒र्वहू॑तौ वा॒ायुः पू॒पा स्व॒स्तये॑ नि॒युत्वा॑न् ॥ २ ॥ प्र 1 च॒नृ॒जे । सु॒ऽप्र॒या । ब॒हि॑ि । पूषाम् आ वि॒श्वतो॑ इ॒मेति॑ वि॒श्व | वीरि॑टे | इ॒या॒ते॒ इति॑ । वि॒शाम् । अ॒स्तो । उ॒पस॑ । पू॒र्नऽर्हृतौ । वा॒यु । पू॒षा । स्व॒स्तये॑ नि॒युत्वा॑न् ॥ २ ॥ २३९७ घे मम्सासीत् सुप्रयागम्' एषाम् वर्दि | आ गच्छत वायु पूपा श्व अन्तरिक्ष राजानादिव गणे मनुष्याणाम् राज्या "विवासे उपस " पूर्वस्यामभिहूतौ बाधु नियुत्वान् पूषा च अस्माकम् स्वस्तये । ति (५२८ ) द्रष्टव्यम् ॥ २ ॥ ज्म॒या अन॒ चस॑नो रन्त दे॒वा उ॒राव॒न्तरि॑क्षै मर्जयन्त शु॒नाः | अ॒र्वाक् प॒थ उ॑रु॒ज्रयः कृणुष्वं॑ श्रोवा॑ दू॒तस्य॑ ज॒म्भुषो॑ नो अ॒स्य ॥ ३ ॥ ज्या । अत्रे 1 चसैन 1 ए॒न्त । दे॒वा | उरौ । अन्तर्रक्षे | भर्जयन्तु । शुभ्रा | अ॒र्वाक् । प॒थ । उ॒रु॒ऽञ्जय 1 कृ॒ण॒ध्व॒भ् । थोत॑ । दू॒तस्य॑ | ज॒ग्मुप॑ । न । अ॒स्य ॥ ३ ॥ १. वाजिनोम्यक्ष रूप सूको, २. वेन च वि . ६६. "तौर विना यूय भाजूं मूको, विपदामेथो क्षिप्ता को २. शुदितम् बि का पे ३.३. नास्ति मूको ७. प्रवृत्तम् मूडो, "मियूँ"मूहो, १४. पृथिवी गुको ८. पाय एम.