पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६३, ३ ] नवम मण्डलॅम् ३०३१ सु॒त इन्द्रा॑य॒ विष्ण॑वे॒ सोमः॑ क॒लशे॑ अक्षरत् | मधु॑म अस्तु वा॒यवे॑ ॥ ३ ॥ सु॒त । इन्द्रा॑य । विष्ण॑रॆ । सोम॑ । वि॒लशे॑ । अ॒क्षर॒त् । मधु॑ऽमान् । अ॒स्तु । वा॒ायने ॥ ३ ॥ चे८० इन्द्राय विष्णवे सुत सोम कलश क्षरति । सोऽय रसवान् अस्तु वायवे चेति ॥ ३ ॥ ए॒ते अ॑सृग्रमा॒ाशवोऽति॒ ह्वाँसि ब॒भ्रवः॑ः । सोमा॑ ऋ॒तस्य॒ धार॑या ।। ४ ।। ए॒ते । अ॒सृ॒य॒म् 1 आ॒शवः॑ । अति॑ । ह्ररा॑सि॒ | इ॒भ्र 1 सोमा॑ । ऋ॒तस्य॑ ॥ धार॑या ॥ ४ ॥ घेङ्कट० एते सृज्यन्ते शीघ्रा, अति गच्छन्ति च बाधकानि रक्षासि बभ्रुवर्णा सोमा उदकस्य धारया इति ॥ ४ ॥ इन्द्रं॒ वर्ध॑न्तो अ॒प्तुर॑ कृ॒पन्तो॒ विश्व॒मार्य॑म् । अ॒पनन्तो॒ अरा॑व्णः ॥ ५ ॥ इन्द्र॑म्। नर्ध॑न्त । अ॒पो॒ऽतुर॑ । कृ॒ण्वन्त॑ । विश्व॑म् । आये॑म् । अ॒प॒ऽघ्नन्त॑ । अरा॑व्ण ॥ ५ ॥ बेङ्कट० इद्रम् वर्धयन्त उदकस्य प्रेरका कुर्वन्त सर्वम् कल्याण कर्म अपनात मातॄन् ॥ ५ ॥ ' इति सप्तमाष्टके प्रथमाध्याये त्रिंशो वर्ग ॥ १ 11 सुता अनु॒ स्वमा रोऽस्य॑र्षन्ति ब॒अन॑ः । इन्द्रं॒ गछ॑न्त॒ इन्द॑वः ॥ ६ ॥ सु॒ता । अनु॑ । सम् । आ । रज॑ । अ॒भि । अर्प॑न्ति॒ । ब॒धय॑ | इन्द्र॑म् | गर्छन् । इदं ॥६॥ बेट० सुता स्वम् स्थानम् प्रति अभि अर्धन्ति वध्रुव इन्द्रम् आगच्छत स्रोमा ॥ ६ ॥ अ॒या प॑जस्व॒ धार॑या॒ यथा॒ सूर्य॑मरो॑चयः । हि॒न्वा॒ानो मानु॑षीर॒पः ॥ ७ ॥ अ॒या । पि॑व॒स्व॒ | धार॑या । यथा॑ । मूर्य॑म् । अरौचय | हिन्वा॒ान | मानु॑षी । अप ॥ ७ ॥ बैट० अनया पवस्व धारया यया सूर्यम् अरोचय प्रेरयन् मनुष्यहितानि उदकानि ॥ ७ ॥ अयु॑क्त॒ सूर॒ एत॑श॒ परा॑मानो म॒नावधि॑ । अ॒न्तरि॑क्षेण॒ यात॑वे ।। ८ ।। अयु॑त । सूर॑ । एत॑शर्मू । पमान 1 म॒नौ । अधि॑ । अ॒न्तरि॑क्षेण ) यात॑त्र ॥ ८ ॥ ० युके सूर्यस्य अश्वम् पवमान मनुष्येषु अतरिक्षेण गन्तुम् ॥ ८ ॥ उ॒त त्या हरितो दश खरों अयु॑क्त॒ यात॑ने । इन्दुरिन्द्र॒ इति॑ सुनन् ॥ ९ ॥ १ विष्णो मूको २ अभि वि. ३ 'यनिवि ' ६६. नास्ति मूको. अनन्तोकातून दि जि. + ४ सपनन् वि मदा जिं. ५५ नास्ति ८ तु निघ १,३४.