पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०३० तुभ्य॑ । इ॒मा । भुज॑ना। वेङ्कट० तुभ्यम् इमानि एवं गच्छन्ति नद्य ऋग्वेदे सभाध्ये [ अ ७, अ १ व २९ क॒त्रे॒। म॒हि॒म्ने । सोम॒ । त॒स्थुरे॒ | तुभ्य॑म् | अ॒र्य॒न्ति॒ | सिधंध ॥ २७ ॥ भुवनानि क्वे' महिने सोम | तिष्ठन्ति त्वाम् एव पुरस्कुर्वन्ति । तुभ्यम् स्वाशामनुपालयन्त्य इति ॥ २७ ॥ 1 प्र ते॑ दि॒वो न वृ॒ष्टयो॒ो धारा॑ यन्त्यस॒श्वत॑ः । अ॒भि शुक्रायु॑प॒स्तिर॑म् ।। २८ । प्र । ते॒ । दि॒न । न । बृ॒ष्टय॑ । धा । य॒न्ति॒ । अ॒स॒श्वत॑ । अ॒भि । सु॒त्रम् | उ॒प॒ऽस्तर॑म् ॥२८॥ चेट० प्र यन्ति तव धारा दिव इव वृष्टय असभा शुक्रवर्णाम् उपस्तिरम् अभि इति । शुद्ध अध्ये निर्मित पवित्रमाह उपस्तीर्यमाणमिति ॥ २८ ॥ इन्द्रा॒ायेन्दुं पुनीतनो॒ग्रं दधा॑य॒ साध॑नम् | ईशा॒ानं॑ वी॒ीतिरा॑धसम् ॥ २९ ॥ इन्द्रा॑य | इन्दु॑म् | प॒नी॑त॒न॒ | उ॒ग्रम् | दक्षय | सार्धनम् | ईशानम् | वी॒ीतिरोधसम् ॥ २९ ॥ वेङ्कर० इन्द्राय इन्दुम् पुनीतन उद्गृर्णम् बलस्य साधकम् ईश्वरम् दत्तधनम् ॥ २९ ॥ 1 पर॑मान् ऋ॒तः क॒विः सोम॑ः प॒वित्र॒मास॑दत् । दध॑त् स्तोत्रे सु॒वीर्य॑म् ॥ ३० ॥ पज॑मान । ऋ॒त । कृ॒वि । सोम॑ । प॒वित्र॑म् । आ । अ॒सत् । दध॑त् । स्तो॒त्रे | सुर्य॑म् ॥३०॥ चेट० पवमान | 'सत्यः कवि सोम पवित्रम् भा सीदति प्रयच्छन् स्तोने सुवीर्यम् ॥ ३० ॥ ' इति ससमाष्टके प्रथमाध्याये एकोनविंशो वर्ग * ॥ [६३ ] निधुदि काइयप ऋषि पत्रमान सोमो देवता गायनी छन्द्र 1 आ पर्व॑स्व सह॒स्रिण॑ र॒यिं सो॑म सुवीर्य॑म् | अ॒स्मे श्रवाँसि धारय ॥ १ ॥ आ । पु॒न॒स्व॒ । स॒ह॒स्रिण॑म् । र॒यिम् । सोम | सुर्यम् | अ॒स्मे इति॑ । यो॑सि । धा॒र॒य॒ ॥ १ ॥ 1 घेङ्कट० निधुवि काश्यप आ पवस्व बहुसरयम् रयिम् सोम | सुवीर्यम् । अस्मासु अन्नानि 4 स्थापय ॥ इष॒मू॒र्जे च पिन्चस॒ इन्द्रा॑य मत्स॒रिन्त॑मः । च॒मूष्पा नि पदसि ॥ २ ॥ इष॑म् । ऊर्ज॑म् । च॒ । पि॒न्व॒ते॒ | इन्द्रा॑य | म॒स॒रि॑न्तम् । च॒मूषु॑ । आ । नि । सी॑द॒सि॒ ॥ २ ॥ पेट० भनम् श्मम् च क्षरमि' इद्राय अत्यन्त मायिनृतम । चमसेषु च आ' निमामि ॥२॥ 1 'मन विभ २२ सय नि* भ ६ नाहित विम ● समनि ३ शोम नि अॅ. ८. क्षर वि अ ४४. नास्ति मूको, ९ ९ मा वि ८.