पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६१, मं १६ ] घेङ्कट० क्षर अस्माकम् प्रशस्यम् ॥ १५॥ नवमं मण्डलम् सोम 1 सुखम् गवे, धुक्षस्व च वृद्धम् अन्नम् । 'इति सप्तमाष्टके प्रथमाध्याये विंशो वर्गः ॥ पव॑मानो अजीजनद् दि॒वश्चि॒त्रं न त॑न्य॒तुम् । ज्योति॑र्वैश्वान॒रं बृहत् ॥ १६ ॥ पव॑मानः । अ॒जा॑ज॒न॒त् । दि॒वः । चि॒त्रम् | न । त॒न्य॒तुम् | ज्योति॑ः । वैश्वा॒न॒रम् | बृ॒हत् ॥१६॥ चेङ्कट० पवमानः अजीजनत् महद् वैश्वानराख्यम् ज्योतिः दिनः चित्रम् इव अशनिम् ॥ १६ ॥ ३०२३ वर्धय च उदकम् पव॑मान॒स्य ते॒ रसो॒ो मदो॑ राजन्नदुच्छ्रनः | वि वार॒मव्य॑मर्पति ॥ १७ ॥ पव॑मानस्य । ते॒ । रस॑ः । मद॑ः | रा॑ज॒न् । अदुच्छ्रनः | वि । वार॑म् । अव्य॑म् । अप॑ति॒ ॥ १७ ॥ वेङ्कट० पवमानस्य ते रसः मदकरः राजन् । रोवर्जितः १ अपिगच्छति वालम् अविमयम् ॥ १७ ॥ । पव॑मान॒ रस॒स्तव॒ दो वि रा॑जति द्यु॒मान् | ज्योति॒र्वश्व॒ स्व॑र्दृशे ॥ १८ ॥ पत्र॑मान । रस॑ः । तत्र॑ । दक्षि॑ः । वि | राजति॒ । यु॒मान् | ज्योति॑ । विश्व॑म् । स्त्र॑ः । ह॒शे ॥१८॥ घेङ्कट० पवमान ! तव रसः बृद्धः विराजति दीप्तिमान् । ज्योतिः च व्याप्तम् सर्वम् करोति दर्शनाय ॥ ३८ ॥ यस्ते॒ मद॒ो वरे॑ण्य॒स्तेना॑ पव॒स्त्रान्ध॑सा । दे॒वावीरि॑घशंस॒दा ॥ १९ ॥ यः । ते॒ । मद॑ः । यो॑रे॑ण्यः । तेन॑ । ए॒व॒स्व॒ | अन्ध॑सा । देवीः | अघशंसा ॥ १९ ॥ येट० यः ते मदः चरणीयः तेन क्षर भवनीयेन देवकामः रक्षोदा ॥ १९ ॥ जभि॑वृ॒त्रम॑मि॒त्रयं॒ सस्त॒र्या॑जे॑ दि॒वेदि॑वे । गृ॒ोपा उ॑ अव॒सा अ॑सि ॥ २० ॥ जघ्नँः। वृ॒त्रम् । अ॒मि॒ित्रिय॑म्। सस्नैः। वाज॑म् । दि॒वेऽदि॑वे । गॊोऽसाः ॥ ॐइति॑ । अ॒व॒ऽसा । अ॒सि॒ ॥ चेङ्कट हन्ता उपद्रवम् अमिनभवम् सम्भक्ता सद्‌मामम् अन्त्रम् गवाम् अश्वानां व दाना भवसि ॥ २० ॥ इति सप्तमाष्टके प्रथमाध्याये एकावेंशो धर्मः ॥ समि॑श्लो अरु॒षो भ॑त्र स॒प॒स्थाभि॒र्न धे॒नुभि॑ः । मद॑ञ्छये॒नो न योनि॒मा ||२१|| सम्ऽमि॑श्च । अ॒रु॒पः । अत्र । सु॒ऽउ॒पस्थामै॑ । न । धे॒नुऽभि॑िः । सीद॑न् । श्ये॒नः । न । योर्निम् । आ ॥ कि 2. माहित ४.नि. ११. नाहिन मूक. २. ऋ-१७८