पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२२ ऋग्वेदे सभाष्ये [ अ ७, अ १, व १९. उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒वि पद् भूम्या द॑दे | उ॒ग्रं शम॒ महि॒ श्रवः॑ः ॥ १० ॥ उ॒च्चा । ते॒ । जा॒तम् । अन्ध॑सः। दि॒वि | सत् । भूमि॑ः । आ । दे॒ । उ॒म्रम् | शर्म॑ | महि॑ । श्रवः॑ ॥ चेट० उपरि त्वदीयस्य अन्धसः रसय जन्म दिवि च सत् तदन्धः भूमिः आ दत्ते भूमिष्टैरा- दीयते उद्गूर्णम् सुखम् मद्दच अन्नम् ॥ १० ॥ 1 इति सप्तमाटके प्रथमाध्याय एकोनविंशो वर्गः ॥ ए॒ना विश्वा॑न्य॒र्य॑ आ द्यु॒म्नानि॒ मानु॑पाणाम् । सिपा॑सन्तो वनामहे ॥ ११ ॥ ए॒ना । विश्वा॑नि । अ॒र्य॑ः । आ । अ॒म्नानि॑ । मानु॑षाणाम् । सिसा॑सन्तः । व॒न॒महे॒ ॥ ११ ॥ चेट ने सोमेन विश्वानि अभिगच्छन्तो वयम् अन्नानि मानुषाणाम् सम्भक्तुमिच्छन्तः भजामहे ॥ ११ ॥ सन इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुः | रोधित परि॑ि स्रव ॥ १२ ॥ सः । न॒ः । इन्द्रा॑य । यये॑वे । वरु॑णाय । म॒रुत॒ऽभ्य॑ः । व॒रे॒व॒ऽचित् । परि॑ । स्रुच॒ ॥ १२ ॥ वेङ्कट० रा. अस्माकम् इन्द्राय यष्टव्याय वरुणाय महद्रय च परि सब धनस्य लम्भकः ॥ १२ ॥ उप पु जातम॒प्तुर॒ गोभि॑र्य॒ङ्गं परि॑ष्कृतम् । इन्दु॑ दे॒वा अ॑यासिपुः ॥ १३ ॥ उपो॒ इति॑ । सु । जा॒तम् । अ॒प्ऽतुर॑म् । गोम॑ः । अ॒ङ्गम् । परि॑ऽकृतम् । इन्दु॑म् | दे॒वाः । अ॒यासि॒भुः ॥ येङ्कट० उपगच्छन्ति जातम् यसतीवरीभिः प्रेरितम् गोविकार: अलद्कृतम् भजकं शत्रूणाम् इन्दुम् देवाः ॥ १३ ॥ तमिद्व॑र्धन्तु नो गिरो॑ व॒त्सं स॒शिश्व॑रीरिव | य इन्द्र॑स्य हृठुंसनैः ॥ १४ ॥ सम् । इत् । व॒र्धन्तु॒ । नः॒ः । गिरैः । व॒त्सम् | सं॒शिव॑रीःऽय 1 यः | इन्द्र॑स्य | हृद॒म्सनः ॥ घेङ्कट० तम्य वर्धयन्तु नः गिरः वत्सम् इव वृद्धपयस्का. मातरः, यः सोमः इन्द्रस्य हृदंसनि: भवति हृदयस्य सम्भक्तेति ॥ १४ ॥ अपा॑ णः सैम॒ शं गवै धुक्षस्व॑ वि॒प्युप॒मप॑म् । वर्धी समुद्रमुक्थ्य॑म् ॥ १५ ॥ अप॑ । नः॒ । सो॑म॒ | शम 1 गरे॑ । वृक्षस्य॑ पि॒ष्युप॑म् । इष॑म् | व | सु॒द्रम् | उ॒दय॑म् ॥१५॥ १-१ नालि मूहो. २ कादि: पयरका वि' भ', ३. विरागे. वि अ'. ४-४. नामित चि . 4-६ इन्द्रः सोमस्य वि ५ व