पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९१८ कावेद सभाध्ये चेट० स तुमसेषु विश्व श्येन इव शीघ्रम् भागरय यादति गछन् योषितम् ॥ ३ ॥ ए॒ष स्य मध॒ो रसोऽयं॑ च॒ष्टे दि॒यः शिशु॑ः | य इन्दु॒र्वार॒मात्रंशत् ॥ ५ ॥ ए॒ष । स्य । मद्य॑ ।रस॑ । अवं॑ च॒2 | दिन | शिनु॑ |य | इन्दु॑ । गर॑म् | आ| अत्रिंशत् ॥५॥ चेट० स एप' मदरिमित रस पश्यति दिन मूनु य इन्दु दशापवित्रम् या विशति ॥ ५ ॥ । ए॒ष स्य पी॒तये॑ सु॒ततॊ हरि॑रर्पति धर्णुसिः । क्रन्द॒न् योनि॑म॒भि प्रि॒यम् ॥ ६ ॥ ए॒व । स्म । ति । सुत | हरि । अत धर्ण उद॑न् । योनि॑म् | अ॒भि । प्रि॒यम् ॥ वेङ्कट० स एप पीतये मुत हरि गच्छति धारयिता शब्द कुन् त्रियम् होणम् प्रति ॥ ६ ॥ इति पष्टाष्टके अष्टाध्याये अष्टाविंशो वर्ग * ॥ [ अ६ अ ८, २८ प चार इय [ ३९ ]

  • गृह मतिराद्विरस ऋषि | पवमान सोमो देवता | गायत्री छन्द

आ॒शुर॑र्ष बृहन्मते॒ परि॑ प्रि॒येण॒ धान्न । यत्र॑ दे॒वा इति॒ अनु॑न् ।। १ ।। आ॒शु । अ॒र्प । बृह॒त्ऽम॒ते॒ । परि । प्रि॒येण॑ धान्न । यत्र॑ । दे॒वा | इति॑ । मन् ॥ १ ॥ वेङ्कट० बृहन्मतिराङ्गिरस शीघ्र परित सव महामते ! प्रियेण शरीरण धारणा यत्र दवा सत्र मया गसध्यम् इत्ति मुचनू ॥ १ ॥ प॒रिष्कृ॒ष्यन्ननि॑ष्कृत॒ जना॑य य॒ातयन्निप॑ः । वृ॒ष्टिं दि॒वः परि॑ स्रव ॥ २ ॥ परिऽकृ॒ण्पन् । अनि॑ ऽव॒तम् । जना॑य । य॒तय॑न् । इप॑ । वृ॒ष्टिम् | दि॒न । परि॑ | व ॥ २ ॥ घेट० सकुन् असस्कृत स्थानम् जनाय निर्गमयन् अन्नानि दृष्टिम् दिव परि सच ॥ २ ॥ मूको सु॒त ए॑ति प॒वित्र॒ आ त्वषि॒ दधान॒ ओज॑सा । वि॒चक्ष॑णो विरो॒चय॑न् ॥ ३ ॥ सत । एति । पवित्रे । आ । निषि॑म् | दधा॑न । ओज॑सा । वि॒ऽचक्षण | वि॒डरोचय॑न् ॥ ३ ॥ बेङ्कट० अभिपुत सन् एति दशापवित्रे दीप्तिम् दधान बगेन विविधं पश्यन् देवान् घ विरोचयन् ॥ ३ ॥ अ॒य स यो दि॒वस्परि॑ रघुषामा॑ प॒वित्र॒ आ । सिन्धौरु॒र्मा व्यक्षैरत् ।। ४ ।। १ नास्ति वि ६ यत् विभ २२ एस्य वि ३ अपप वि ४४ नास्ति मूको ५ नम्