पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३७, मे ५ ] नवमं मण्डम् सवृ॑त्र॒हा वृषा॑ सु॒तो व॑रिवो॒ोविद म्यः । सोमो॒ो वाज॑मिवासरत् ॥ ५ ॥ स । वृत्र॒ऽहा । वृप । सु॒त । ब॒ ऽवत् । अदा॑भ्य । सोम॑ । वाज॑म्ऽइच । अ॒स॒त् ॥ ५ ॥ वेङ्कट० स वृत्रहा रेषा सुत धनस्य लम्भक हंसित सोम युद्धम् इव द्रोणारशान् अभिसरति ॥ ५ ॥ २ १९९७ स दे॒वः क॒विने॑पि॒तोउ॒भि द्रोणा॑नि धावति । इन्दु॒रिन्द्रा॑य म॒हनः॑ ॥ ६ ॥ स । दे॒व । क॒विना॑ । इ॒पि॒त । अ॒भि | द्रोणा॑नि । धा॒ाति॒ | इन्दु॑ | इन्द्रा॑य | म॒हन ॥ ६ ॥ चङ्कट० स देव अध्वर्युणा प्रेरित द्रोणकरशान् अभि धावति इन्दु इन्द्राय महान् इति ॥ ६ ॥ इति पष्टाष्टके अष्टमाध्याये सप्तविंशो वर्ग ५ ॥ [ ३८ ] "रहूगण आङ्गिरस ऋषि पवमान सोमो देवता। गायनी छन्द । ए॒ष उ॒ स्य वृपा रथोऽव्यो॒ो वारे॑भिरर्पति । गच्छ॒न् वाज॑ सह॒स्रिण॑म् ॥ १ ॥ ए॒ष । ऊ॒ इति॑ । स्य । वृ॒ | रथे । अव्य॑ । रेभि । अ॒र्प॑ति॒ । गच्छ॑न् । वाज॑म् । सह॒स्रिण॑म् ॥ घेङ्कट० स एप चर्पिता रथ अवे वालेभ्य गच्छति गच्छन् युद्धम् अनेकपुरपम् इति सस्तव ॥१॥ ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरि॑ हिन्वा॒न्त्यदि॑भिः । इन्दु॒मिन्द्रा॑य प्र॒तये॑ ॥ २ ॥ ए॒तम् । त्रि॒तस्य॑ । योष॑ण । हरि॑म् | हि॒न्व॒न्ति॒ । अवि॑िऽभि | इन्दु॑म् | इन्द्रा॑य | पी॒तये॑ ॥ २ ॥ वेङ्कट० एतम् त्रितस्य अगुल्य हरितवर्णम् प्रेरयन्ति प्रावभि इन्दुम् इन्द्रस्य पानार्थम् ॥ २॥ 1 ऋ॒तं त्यं ह॒रितो दश॑ मर्मृज्यन्ते॑ अप॒स्युः । यामि॒र्मदा॑य॒ द्यु॒म्भ॑ते ॥ ३ ॥ ए॒तम् । त्यम् । ह॒रित॑ ' । दश॑ । मृ॒ज्यन्ते॑ । अ॒स्थु । याभि॑ | मदा॑य । झुम्भ॑ते ॥३॥ वेङ्कट० तम् एतम् दश अब्गुलय शोधयन्ति कर्म इच्छन्त्य, याभि इन्द्रस्य मदाय शोध्यते ॥ ३ ॥ ए॒पस्य मानु॑प॒ीना श्ये॒नो न वि॒क्षु सी॑दति । गच्छ॑ज॒रो न य॒ोषित॑म् ॥ ४ ॥ ए॒ष । स्य । मानु॑षीषु । आ । श्ये॒न । न । वि॒क्षु । सीदृढ़ | गर्छन् । ज॒ार | न 1 योपित॑म् ॥ ५५. मास्ति विभ'. २. *त मूको ३द्रोगान् मूको ४. निवि भूको ६ अङ्गुरिनाम (सु. निघ २,५ ).