पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३३, मे ३] नवमं मण्डलेम् २९९१ आ॒वः॑ । इ॒म् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् | हि॒न्च॒न्ति॒ । अऽभि । इन्दु॑म् | इन्द्रा॑य | पी॒तये॑ ॥२॥ वेङ्कट किञ्च एनम् नितस्य ऋषेः अद्गुलयः हरिम् प्रेरयन्ति प्रावभि इन्दुम् इन्द्राय पानार्थम्, इति त्रित यजमानं दृष्ट्वा बदति इयावाथ ॥ २ ॥ आदी॑ ह॒सो यथा॑ ग॒णं विश्व॑स्यावशन्म॒तिम् । अत्यो॒ न गोभि॑रज्यते ॥ ३ ॥ आत् । ई॒म् । ह॒सः। यथा॑ । गुणम् । विश्व॑स्य । अवश॒त् । म॒तिम् । अत्य॑ इन। गोभि॑ः । अ॒ञ्ज्यते ॥ येङ्कट० किञ्च अयम् मनुष्यगणम् यथा हंस | वश नयति शब्देन, तथा विश्वस्य बुद्धिम् वशं नयति सोम. अश्व इव शीघ्रग पयोभि अज्यते ॥ ३ ॥ उ॒भे सो॑माव॒चाक॑शन् मृ॒गो न त॒क्तो अ॑र्पसि | सीद॑न्नृ॒तस्य॒ योनि॒मा ॥ ४ ॥ उ॒भे इति॑ । सोम॒ । अ॒व॒ऽचाक॑शत्। मृ॒ग । न । त॒क्तः । अ॒र्प॑सि॒ । सीद॑न्। ऋ॒तस्य॑। योनि॑म् । आ ॥ वेङ्कट० द्यावापृथिव्यौ सोम !" अवेक्षमाण मृग. इव गच्छसि गोभि ततः यज्ञस्य स्थानम् आ सीदन् " ॥ ४ ॥ ✔ । अ॒भि गावो॑ अनूपत॒ योपा॑ ज॒ारमैव प्रि॒यम् । अग॑न्ना॒ार्ज यथा॑ हि॒तम् ॥ ५ ॥ अ॒भि । गाउ॑․। अ॒नु॒ष॒त॒ । योत्रा॑ । ज॒ारम्ऽइ॑व । प्रि॒यम् । "अग॑न् । आ॒जिम् । यथा॑" । हि॒तम् ॥ घेछूट० अभि स्तुवन्ति त्वां शब्दा योषा जारम् इव प्रियम् सोमम् । सोमम् गच्छन्ति आजिम् यथा कश्चित् मित्रम् अभिगच्छति ॥ ५ ॥ अ॒स्मे धे॑हि द्यु॒मयशो॑ म॒घव॑क्ष्यश्च॒ महा॑ च । स॒न॑ मे॒धामु॒त श्रवः॑ ॥ ६ ॥ अ॒स्मे इति॑ । धे॒हि॒ । च॒ऽमत्। यश॑ । म॒घव॑त्म्य | च॒ | मह्य॑म् । च॒ । स॒निम् । मे॒धाम् । उ॒त। श्रवं॑ ॥ बेट० अस्मभ्यम् घेहि दोप्तम् अक्षम् "हविष्मय च, मद्यम् च धनम् प्रशाम् अपि च कीर्तिम् इति ॥ ६ ॥ इति पष्टाष्टके मष्टमाध्याये द्वाविंशो वर्ग १४ ta [ ३३ ] "त्रित ऋषि पवमान सोमो देवता। गायत्री छन्द." । प्र सोमा॑सो विप॒श्चित॒तो॒ऽषां न य॑न्त्यूर्मर्यः । वननि महि॒पा ईत्र ॥ १ ॥ 11. पन किंच. २. गवि, 'नो भो. ६. मारित मूको. ३. होम वि. ८ कृति मू ४,४१, ५,४१,४६,४,६. १४-१४ नारित मूको. ५. शीघ्रम् वि. तत वि. १०. 'दत् विक १३-११. सु. १३-१३. हरिष्मन्... वि' म', 'जत्भ्यो माथ दि. २५४ ७. मपेक्ष मूहो. ● सोमपि भ. ९ सरेता विस 13. Zkw²