पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ६, अ ८, ६ १. दि॒वस्पृ॑थि॒व्या अधि॒ भव॑न्दो ए॒म्नि॒वर्धनः । भवा॒ वाजा॑नि॒ पति॑ः ॥ २ ॥ दि॒वः । पृ॒थि॒व्याः । अधि॑ । भवं॑ | इ॒न्द्रो॒ इति॑ । द्यु॒म्न॒ऽवर्ध॑नः । भव॑ । याजा॑नाम् ॥ पति॑ः ॥ २ ॥ बेट चाया. भय इन्दो | अन्नस्य वर्धकः । भव हम् भन्नानाम् पतिः ॥ २ ॥ २५९० तुभ्यं॒ वावा॑ अभि॒श्रिय॒स्तुभ्य॑मर्प॑न्ति॒ सिन्ध॑वः । सोम॒ वर्धन्ति ते॒ मद॑ः ॥ ३ ॥ तु॒भ्य॑म् । वाः । अ॒भि॒ऽप्रिय॑ः । तुभ्य॑म् | अर्प॑न्ति॒ । सिन्ध॑वः । सोम॑ | वर्ध॑न्ति । ते॒ | मह॑ः ॥३॥ येट० तुभ्यम् वाताः अभितपंथितारः । त्वद्र्धमेव गच्छन्ति नथः । गोम | 'उभये ते त महध्वम् वर्धयन्ति ॥ ३ ॥ आ प्या॑यस्व॒ समे॑तु॒ ते वि॒श्वत॑ः सोम॒ वृष्ण्य॑म् । भा वाज॑स्य संग॒थे ॥ ४ ॥ आ । प्य॒स्व॒ | सम् । ए॒तु॒ । ते॒ । वि॒श्वत॑ः । सोम॒ | वृष्ण्य॑म् | भव॑ | वाज॑स्य । म॒ऽगये ॥ ४ ॥ बेङ्कट० गतेति ( ऋ १,९१, १६ ) ॥ ४ ॥ 1 तुभ्यं॒ गावो॑ घृ॒तं पयो॒ च दुटुहे अक्षितम् । वर्ष अधि॒ सान॑वि ॥ ५ ॥ तु॒म्प॑म् । गात्रैः । घृ॒तम् । पय॑ः । वो इति॑ । दु॒हे । अक्षितम् । वरि॑ष्टे । अधि॑ि| सान॑धि ॥५॥ बेङ्कट० तुभ्यम् गावः घृतम् च हे बभ्रुवर्ण!" दुदुहे अक्षीणम् बृद्धतमे समुच्छ्रिते 1

  • पयः च

स्थिताय इति ॥ ५ ॥ स्वा॒यु॒धस्य॑ ते स॒तो भुव॑नस्य पते व॒यम् । इन्ददो॑ सवि॒त्वमु॒इमसे ॥ ६ ॥ सु॒ऽआ॒यु॒धस्ये॑ । ते॒ । स॒तः । भुव॑नस्प | प॒ते॒ | व॒यम् । इन्द्रो॒ इति॑ । म॒षि॒वम् । उ॒क्ष्म॒सि॒ ॥६॥ बेट० स्वायुधस्य एवं ते सतः हे भुवनस्य पते । वयम् इन्दो ! सखित्वम् कामयामहे ॥ ६ ॥ इति पष्ठाष्टके अष्टमाध्याये एकविंशो वर्गः ॥ [ ३२ ] पवमानः सोमो देवता | गायत्री द इयानाश्व आत्रेय ऋषिः प्र सोमा॑सो मद॒च्युत॒ श्रव॑से नो म॒घोन॑ः । सु॒ता वि॒दथे॑ अक्रमुः ॥ १ ॥ प्र । सोमा॑सः । म॒ऽच्युत॑ । अव॑से । नः॒ः । म॒धोन॑ः । सु॒ताः । वि॒दथे॑ ॥ अ॒क्र॑मु॒ः ॥ १ ॥ घेङ्कट० श्यावाश्वः । प्रअकमुः सोमाः मदं क्षरन्तः श्रवसे मम हविष्मतः सुताः यज्ञे ॥ १ ॥ आदी॑ ऋ॒तस्य॒ योष॑णो॒ हरि॑ हिन्व॒त्याः । इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥ २ ॥ १. व्यात्रि' भ वि: पय पत्र वि. २. पाता वि' भ; पाताः वि. ५. ण भूको ६ ६. नास्ति भूको. ३- ३. उभोति मूको. ७. °श्वाश्च म ४-४, बलवप्रभुः ८. सोमो वि अ.