पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८८ ऋग्वेदे समाप्ये [ अ ६, अ " । सप्ति॑म् । मृ॒ज॒न्ति॒ । वे॒धसैः । गृ॒णन्त॑ः । कृ॒रः । वि॒रा | ज्योति॑ः 1 ज॒ज्ञानम्, 1 उ॒ाध्य॑म् ॥ २ ॥ वेट० अवम् गृजन्ति चेधसः अनुवन्तः पारपः स्तुत्या ज्योतिः जायमानम् प्रशस्वम् । 'अयं हि ज्योतियत, सोमः' (तु. माझ ५,१,२,१० ) इति ॥ २॥ 1 । सु॒पहा॑ सोम॒ तानि॑ ते॒ पुन॒नाय॑ प्रभूवसो | वर्धी समु॒द्रमुक्थ्य॑म् ॥ ३ ॥ सु॒ऽसहा॑ । सोम॒ । तानि॑। ते॒ । पुना॒नाय॑ । प्र॒भुवो इति॑ प्रभुयसो । वधै | सु॒मु॒द्रम् | उ॒वश्य॑म् ॥ ३ ॥ चेट० शोभनाऽभिभवानि तानि तेजांसि र सूयमानस्य प्रभूतधन ! गोम | यर्धय द्रोणकलशम् प्रशस्यं पूरय इति ॥ ३ ॥ विश्वा॒ वसू॑नि संज पव॑स्त्र सोम॒ धरैया | नुद्वेपॉसि स॒भ्य॑क् ॥ ४ ॥ विश्वा॑ । चयू॑नि । स॒म्ऽजय॑न् । पर्वस्त्र | सोम॒ | धारैया | इ॒नु । द्वेपोसि | स॒ध्य॑क् ॥ ४ ॥ घेङ्कट० सर्वाणि वसूनि संजयन पयस्व सोम ! धारया, प्रेरव च द्वेध्याणि सह ॥ ४ ॥ रक्षा सु नो अर॑रुपः स्व॒नात् स॑मस्य॒ कस्य॑ चित् । नि॒दो यत्र॑ मुमु॒महि॑ ॥ ५ ॥ रक्ष॑ । सु । नः॒ । अर॑रुपः । व॒नात् । स॒म॒स्य॒ | कस्य॑ | चि॒त् । नि॒दः । यत्र॑ | मु॒मु॒गमे॑ ॥ ५ ॥ वेङ्कट० रक्ष भस्मान् अप्रयच्छतः शब्दात् सर्वस्य यस्य बस्य चिन अवि निन्दायाः | यस्मिन् रक्षणे सति मुमुच्महे ॥ ५ ॥ एन्ो पार्थि॑वं॑ रू॒यं दि॒व्यं॑ प॑स्य॒ धार॑या । द्यु॒मन्तं॒ शुष्म॒मा भ॑र ॥ ६ ॥ आ । इ॒न्द्रो॒ इति॑ । पार्थि॑यम् ।र॒यिम् । दि॒व्यम् । पय॒स्य॒ | धार॑या । इ॒ऽमन्त॑म् | अ॒ष्म॑म् | आ| भर ॥६॥ येङ्कट आ पचव इन्दो | दिव्यम् पार्थिवम् च धनम् धारया, दीप्तिमत् बलम् च आ हर ॥ ६ ॥ " इति पढाष्टके अष्टमाध्याये एकोनविंशो वर्गः ॥ ॥ [३०] चिदुङ्गिरस ऋषि | पवमानः सोमो देवता गायत्री छन्द ९ । प्र धारो अस्य शुष्मिणॊो टृथा॑ प॒वित्रे॑ अक्षरन् । पुन॒ानो वाच॑मिष्यति ॥ १ ॥ प्र । धारो॑ः । अ॒स्य॒ । शु॒ष्मिण॑ । वृथा॑ । प॒न्ने॑ । अ॒क्षर॒न् । पुना॒नः । वाच॑म् | इ॒प्य॒ति॒ ॥ १ ॥ वेङ्कट० बिन्दुः । प्र अक्षरन् अस्य बलवतः घारा अनायासेन पदिने पूयमान याचम् प्रेरयति" ॥१॥ १. न दि. २, ताख मूको, ३. 'ता विभ. ४. 'यन् चि', ५ यत् विक्ष', म. ७. °त मूको. ८. 'न्द्रान् मूको. ९. मुमूहे मूको १० भार वि ६. यमि १२. इन्दुः वि' ' विन्द्रः वि. १३-११. नारित भूको, १४. यतीत्यर्थः अ १३. त्र: चि; त्र ७,