पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २८, मे ३ ] नवम मण्डलम् २९८७ ए॒ष | | अक्षर॒त् । सोम॑ । दे॒वेभ्य॑ । सुत । | धार्मानि | वि॒शन् ॥ २ ॥ येट० एष पविने क्षरति साम दवार्थम् अभियुत विश्वानि देवशरोराणि आविदान् ॥ २ ॥ ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योनि॒ानम॑र्त्यः । वृ॒न॒हा दे॑व॒नीत॑मः ॥ ३ ॥ ए॒ष । दे॒व । शु॒भा॒ाय॒ते । अधि॑ । योनौ | अ । वृत्र॒हा । दे॒व॒ऽीत॑म् ॥ ३ ॥ घेङ्कट० एष देव राजते । स्थाने अमर्त्य बृमहा अस्यन्त देवकाम * ॥ ३ ॥ ए॒ष वृषा॒ा कनि॑क्रदद् द॒शभि॑ज॒मिभि॑िर्य॒तः । अ॒भि द्रोणनि धावति ॥ ४ ॥ ए॒ष । वृषा॑ । कनि॑दत् । द॒शऽभि॑ि । जामिऽभि॑ि । य॒न । अ॒भि | द्रोणा॑नि । धात्र॑ति॒ ॥ ४ ॥ घेङ्कट एप पा शब्द कुर्वन् दशभि ' अगुलीभि सयत अभि घावति द्रोणकलशानू ॥ ४ ॥ । । । ए॒प सूर्य॑मरोचय॒त् पन॑मा॒ो निच॑र्पणः । विश्वा॒ धामा॑नि विश्वविद् ॥ ५ ॥ ए॒ष । सूर्यम् । अरोचयत् । परमान | विच॑र्पणि । विश्व | धामा॑नि । त्रि॒श्वऽनित् ॥ ५ ॥ येट एप सूर्यम् रोचयति पवमान विद्वष्टा सर्वाणि च सेनासि विश्ववित् ॥ ५॥ ए॒ष शु॒ष्म्पदा॑भ्यः॒ सोम॑ः पुना॒नो अ॑र्पति । दे॒वावीर॑घशस॒हा ॥ ६ ॥ ए॒ष । शु॒ष्मी । अदा॑भ्य । सो अति॒ दे॒वऽअ॒वी । अ॒घश॒स॒ऽहा ॥ ६ ॥ बेङ्कट० निगसिद्धा ॥ ६ ॥ 'इति षष्टाष्टक अष्टमाध्याय अष्टादशो वर्ग [ २९ ] पदमान सामो दवता गायत्री छन्द "नृमध ङ्गिरस ऋषि प्रास्य॒ धारा॑ अक्षर॒न् वृष्ण॑ः सु॒तस्यौज॑सा । दे॒वाँ अनु॑ प्र॒भूप॑तः ॥ १ ॥ अ । अ॒स्य॒ । धारा॑ । अ॒क्षुरन् । बृष्ण॑ । सु॒तस्य॑ | ओज॑सा । दे॒वान् । अनु । प्र॒ऽभूष॑त ॥१॥ घेङ्कट० प्र अक्षरन् अस्य धारा कृष्ण अभिषुतस्य ग्रलन" देवान् प्रभवितुम् इच्छत ॥ १ ॥ सप्ति॑ सृज्ञन्ति वे॒धसो॑ गृ॒णन्त॑ का॒रवो॑ वि॒रा । ज्योति॑र्जानमु॒षय॑म् ॥ २ ॥ क्षरति पवित्रे ॐ भक्षरति वि २. 'शत् वि . ३ राजा तत् विभ ५५ नास्ति वि' भ ६ भडगुलोमि वि भ ७ नास्ति वि मूको १० विष्ण वि, विष म 11. "नन विभ १२ प्रतिम मूको १२ ८ शादभूको ४४ "सदे" वि ९९ नास्ति वि भ