पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ७, अ ८, व १८. अपि भूतं भवतम् अक्कवे भक्तुरिति रात्रिनाम रात्रिनिवर्यस्य च कर्मणः अद्गभावामेत्यर्थः । अद्भभावप्रतिपरया च निर्वृत्ते यागे तत. 'श्य । अश्ववनेः रथिने अवस्थवद्द्दष्टफलयुक्तायेत्यर्थः । अर्पते स्वगति गन्ने मशं स्तोत्रे शक्तम् दातुं शक्नुतम् दत्तमित्यर्थः ॥ ५ ॥ ३४०२ चेट० युवाम् खलु घोषा भद्दम् अश्विनी ! परितो गच्छन्ती राज्ञः कक्षीवतः दुहिता कने यदाऽमीभ्यः सन्निहितभ्य पृच्छामि च वामू* नरो वृद्धान् सनिहितान् कीदृशी अश्विन इति । तथा सति भूतम् मे दिवसाय | अपि च भूतम् राज्यै । तथा अनवते रथवते व अर्वते भ्रातृव्याय शक्तो भरतम् निरसने इति ॥ ५ ॥ ' इति सप्तमाष्टके अष्टमाध्याये अष्टादशो वर्ग: 11 यु॒वं क॒वो॑ ष्ठ॒ः पर्य॑श्विना॒ रथ॒ विशो न कुत्स जरि॒तुन॑शायथः । यु॒वोह॒ मा पयो॑श्विना॒ मध्वा॒ासा भ॑रत निष्कृतं न योष॑णा ॥ ६ ॥ यु॒वम् । क॒त्री इति॑ । स्थ॒ः । परि॑ अ॒श्वा॒ना॒ रथ॑म् । विश॑ । न । कुत्स॑ः । जरितुः । नशायथः । य॒त्रो । ह॒ । मक्षू । परि॑ । अ॒श्वि॒ना । मधु॑ । आ॒सा । भर॒त॒ । नि॒ऽकृ॒तम् । न । योष॑णा ॥ ६॥ उद्गीथ० हे अश्विनौ ! युवम् युवाम् क्वी मेधाविनौ प्रज्ञानन्तौ स्थः भवथः परि सर्वतः, "सर्वस्मात् मेधाविनावित्यर्थ." C अत एव च कारणात् विशः मनुष्यस्य जरितुः स्तोतुः यश प्रति गमनाय रथम् स्वरथम् नशायथः नशति च्याठिकमां ( तु. निघ २,१८ ) । व्यानुथः । अधितिष्ठथो युवामित्यर्थः । किमिव न कुस्स न शब्दोऽन्त्र पुरस्तादुपचारोऽपि सामर्थ्यात् उप- मार्थः । कुत्स इव | कुत्सग्रहणाञ्च साइचर्यादिन्द्रोऽपि गृह्यते । यथा इन्द्रः कुत्सश्च स्वस्थमधितिष्ठत, एवम् । उक्तं च मन्त्रान्तरे कुत्सस्य चेन्द्रस्य सरथगमनम् – 'यासि कुत्सेन सरथमवस्युः' ( ऋ४, १६, ११ ) इति । किच हे अश्विनौ ! युवो युवयोः अर्थाय उपदेशे वा मक्षा मक्षिका मधुकरी मधु आसा आस्थेन भुखेन परि भरत सर्वतो हरति, सर्वोपधिरसभूतमेकनो- पसंहरतीत्यर्थं । किमिव । निष्कृतम् न योषणा यथा संस्कृतम्" आहारं स्वयंहारिका स्त्री काचिद् एकन उपसहरति एवम् ॥ ६ ॥ चेङ्कट० युवम्" कवी "परित भवथः ॥ रथम् अश्विनी ! | अथ जरितुः च सकाश तं रथं प्रापयथ, रस न "यथा कुत्स इन्द्रस्य* रथ मनुष्यान् प्रापयामास । आस्येन परि अभरत्, यथा निष्कृतम् मधु युवती मधुमन्मक्षिकारपत्' (ऋ १,११९,९ ) इत्युक्तम् ॥ ६ ॥ युदयोः स्वभूतं खलु मक्षिका जातिः मधु विभर्ति आस्थेन । "उत स्या व ४. ध्य' वि अ'. १-१ तास्वर्ग अवैदमुको, भरते अत्र मृको, २ अगभू वि स; नास्ति वि. ५ वा मूको ८. स्तोतुरस्तुतयो भूको ९ व्याप्नुतः भूको. १२-१३. परित पथः वि भ'; परिभवतथा वि. ६६. मास्ति मूको. १०. छयो मूको. १४-१४ नास्ति ३. मोवि स ७७. सर्वोरमो मेधाविन्यमित्यर्थ. मूको. १२. युवाम् वि. 19. स्तुतम् मूको. वि.