पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७] सू ४०, मँ ७ दर्शम मण्डलम् यु॒वं ह॑ भुज्युं यु॒वम॑विना व यु॒वं वि॒झार॑मु॒शना॒मुपरभुः । यु॒वो ररा॑वा॒ परि॑ स॒ख्यमा॑सते यु॒वोर॒मव॑सा सुझमा च॑के ॥ ७ ॥ । यु॒त्रम् । ह॒ । भुज्युम् । युनम् | अ॒ना॒ वच॑म् | यु॒नम् । शि॒ञ्जार॑म् | उ॒शना॑म् | उप॑ । आधु यु॒वो. । ररा॑ना । परि॑ । स॒ख्यम् | आस॒ते । यु । अ॒हम् | असा | सु॒म्नम् । आ । च॒कै ॥७॥ उद्गीथ० हे अश्विनौ ! युवम् ह युवामेव भुज्युम् भुज्युनामानं तुमपुत्र समुद्र पिना सखिभि राजान हस्तिबलेन शत्रुभि परानीयमान श्यक्तम् उत्तारयितुम् युवम् वशम् युवामेव वश घ साहाय्य कर्तुं स्तुत्याऽऽहूतवन्त प्रति सस्मिसेवाहनि, युपम् शिवारम् अनि शिक्षार, 'अनिम् शिघारम्' (ऋ८, ५, २५ ) इति मन्त्रान्तरे दर्शनात युवामेव शिक्षारम् अनिम् अग्निकुटाइ उत्तारयितुम् उशनाम् 'यश कान्तौ । कमनीया स्तुतिं च श्रोतुम्, उप आरधु उपग- तयन्तौ स्थ । अयच इतिहास सत्प्रकारोऽपि पुरस्तात् कुत्सेन (ऋ १,११२ ) कक्षीवता 1 (ऋ १,११६ ) च प्रोक्त एवम् च युवो युवयो सम्बन्धि सख्यम् ससित्वं स्तुत्यत्वस्तोतृत्वे- ज्यत्वयष्टृत्वलक्षणम् ररावा भासत इत्यनेन सामानाधिकरण्याद् अत्र बहुवचनस्य स्थाने व्यत्ययेन एकवचनम् । अत्यर्थं रातार स्तोतारश्च परि आसते अनुतिष्ठन्ति कुर्वन्तीत्यर्थ । अत उत्तगुणयोगात् अहम् घोषा युवयो देयत्वेन सम्बन्धि सुनम् दृष्टादृष्टसुखम् अवसा हविरलेन प्रार्थनहेतुना आ चके कामये प्रार्थये ॥ ७ ॥ बेङ्कट० युवाम् ह॰ भुज्युम्' वशम् च रक्षणार्थम् उप गतवन्तौ शिजारम् उशनस छ । युयोः दाता यजमान परि उपास्ते अन्नेन सरयम् युवयो। अहम् रक्षणेन सुखम् कामये" ॥ ७ ॥ यु॒वं ह॑ कृ॒शं यु॒वम॑श्झिना श॒युं यु॒वं वि॒धन्ते॑ वि॒धवा॑मुरुष्यथः । यु॒वं स॒निभ्य॑ः स्त॒नय॑न्तमश्व॒िनाप॑ य॒जम॑र्णुधः स॒प्तास्य॑म् ।। ८ ।। ३४२३ यु॒वम् । ह॒ । कॢशम् । यु॒वम् । अ॒श्व॒ना | श॒युम् । युनम् । वि॒धन्त॑म् । वि॒धवा॑म् । उरुष्यथ । यु॒नम् । स॒निऽभ्य॑ । स्त॒नय॑न्तम् । अ॒श्च॒ना । अप॑ । प्र॒जम् । ऊर्णय । स॒प्तऽअस्थम् ॥ ८ ॥ उद्गीथ० युवम् ह युवामेव कृशम दुर्बलम् व्याधित च्याधिमुक्तिकरणेन”, युवम युवामेव हे अश्विनौ ! शयुम् नाम "राजान निवृत्तमसवाया गो धेनुत्वकरणेन", युवामेव विधत्तम् परिचरत्त सर्वमेव घमितीं नाम योदूध स्त्रिय सडग्रामे शत्रुभिश्छिन्नहस्ताम् मनुष्यादिकम् विधवाम् च अनपत्या च हिरण्मयहस्तप्रदानेन पुत्रदानेन च उरुष्यथ उरुष्यतीति रक्षार्थ । भूते च लट | ईप्सितार्थसम्प्रदानेन परिरक्षितवन्तौ स्थ इत्यर्थं । युवम् युवामेव सनिभ्य तादृये॑ चतुर्येषा । २. स्तोत्र स्तुति मूको ७ नास्ति त्रि' भ तुवा भूलव-तं मूको ५ प्रोक्तम् मुको ६ कस्य मूको सनस वि', अनुशासनम अ, उशम वि. १३-१३ वि', व्याधिमुक्तकम् विस १० नोन मूको राजा तानिट मूको ४ तप का वि अ ३ दास मूको ८ गुवशम् वि अ', शम् वि. 11. नास्ति वि. १४ धेनुकरणवेन मूको. ९. उच १२. व्याभियुक्त को