पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३९४ ऋग्वेदे सभाष्ये विश्वे॑ अ॒द्य म॒रुतो विश्वं॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः । निश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु विश्व॑मस्तु द्रवि॑ण॒ बाज अ॒स्मे ॥ १३ ॥ विश्वे॑ । अ॒द्य । म॒रुत॑ । निश्वे॑ । ऊ॒ती । विश्वे॑ । भू॒न्तु । अ॒मप॑ । समूऽऽद्रा । विश्वे॑ । न॒ । दे॒ा । अन॑सा । आ । ग॒म॒न्तु । निश्च॑म् | अ॒स्तु । द्रवि॑णम् । वार्ज । अ॒स्मे इति॑ ॥ । उहीथ० विश्वे सर्वे अद्य अस्मिन् प्रधानयागदिवसे महत. विश्वे सर्वे मरनणसहिता' देवगणा रद्रादप ऊती ऊत्या भवनेन रक्षणेन निमित्तेन विश्वे देवा न अस्माकम् अवमा रक्षणेन निमित्तेन आ गम भागच्छन्तु हटाSEष्टभयात् अम्मांक मरक्षणार्धम् । भागतेषु च देवेषु विश्व सर्वे अप्रय साइवनीयादय समिद्धा सन्दीप्ता भवन्तु कर्मार्थम् | अग्निपु देवयागे च नित्से देवप्रसादात् विश्वम् सर्वम् अस्तु भवतु द्रविणम् धनम् वाज अस भस्मे अमासु ॥ १३ ॥ वेङ्कट० सर्वे अयं महत व्यासा रक्षणाय भवन्तु । विश्वे भवन्तु अनय च रामिद्धा । सर्वे अस्मान् देवा रक्षणेन आ गच्छन्तु । विश्वम् अस्तु धनम् अन्नम् च अस्मासु ॥ १३ ॥ यं दे॑वा॒ासोऽत्र॑थ॒ चाज॑सातौ यं त्राय॑ध्वे॒ यं पि॑पृथात्यैः । यो वो॑ गोपी॒थे न भ॒यस्य॒ चेद॒ ते स्या॑म दे॒ववी॑तये तु॒रासः ॥ १४ ॥ [ म अ यम् । दे॒वा॒ास॒ । अव॑ष 1 बाज॑ऽसातौ । यम् ।। त्राय॑ध्वे । यम् । पि॒पृ॒ष । अति॑ । अह॑ । य । च॒ । गॊोऽपी॒थे । न । भ॒यस्य॑ । वेद॑ । ते । स्या॒म॒ । दे॒वसी॑तये । रास॒ ॥ १४ ॥ उद्गीथ० यम् यजमान मनुष्यम् हे देवास | अवय रक्षथ बाजसातौ सङ्ग्रामे, यम् च मनुष्यम् नायध्वे आधिव्याधिक्षुत्पिपासादिभयात् पाल्यथ, यम् च मनुष्यम् पितृध कामे अति अह अतिनीय पापम्य च मनमानो मनुष्य य युष्माक सम्बन्धिनि गोराये सोमपाने, युष्मत्पीताऽवशिष्ट सोम पीत्वेत्यर्थ न भयस्य वेद पछीक्षते ससारभयस्य स्तोकमपि न जानातीत्यर्थ, ते स्याम देववीतये सुरास ! ॥ १४ ॥ पूरयथ वेङ्कट० यम् हे देवा रक्षय समामे, यमु शत्रो नायध्धे, यमू अति पारयथ आइस य व रक्षणे न भयं वेत्ति, वय च ते श्याम यज्ञार्थम् हे क्षिप्रा ॥ १४ ॥ 1 'इति सप्तमाष्टके अष्टमाध्याये अष्टमो वर्ग ॥ [ ३६ ] 'लुशो धानाक ऋषि विश्वे देवा देवता । जती उन्द अन्त्ये त्रिष्टुभौ । · उ॒पास॒ानफ्ता॑ बृह॒ती सु॒पेश॑स॒ा द्यावा॒ाक्षामा वरु॑णो मि॒त्रो अ॑र्य॒मा । इन्द्रो॑ हुवे म॒रुत॒ः परि॑ताँ अप आ॑दि॒त्यान् द्यावा॑पृथि॒वी अ॒पः स्वः॑ः ॥ १ ॥ 3 मरुद्गणा सदना मूको सूक्तम् वि' भ ५ क्षत वि ८. २. अनेन मूको ६ वा वि भ ३३. पुनरतम् वि. भव दि ८८ ४४. इति अधत्रमिति नारित मूको