पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३५, मं ११ ] दीप्ते देवान् । दशमं मण्डलम् सादय रान सप्त चपट्कर्तॄन् । इन्द्रादींश स्तौमि धनलाभाय इति ॥ १० ॥ ' इति सप्तमाष्टके अष्टमाध्याये सप्तमो वर्ग ॥ त आ॑दि॒त्या॒॒ आ ग॑ता स॒र्वता॑तये बुध नो॑ य॒ज्ञम॑वता सजोपसः । बृह॒स्पति॑ पू॒षण॑म॒श्विना॒ा भर्गे स्व॒स्त्यग्निं स॑मिधा॒नमी॑महे ॥ ११ ॥ ते । आ॒दि॒त्याः । आ । गत॒ । स॒र्वता॑तये । वृ॒धे । न॒ । य॒ज्ञम् । अ॒नृत॒ । स॒ऽजोषसः॑ । बृह॒स्पति॑म् । पू॒षण॑म् । अ॒श्विना॑ । भग॑म् । स्व॒स्ति । अ॒ग्निम् । स॒म्ऽव॒धानम् | इ॒महे॒ ॥ ११ ॥ उद्गीथ० ते आदित्या. ! आ गत आगच्छत । किमर्थम् । सर्वतातये 'सर्वदेवात्तातिल्' (पा ४, ४, १४२ ) इत्येवमय स्वार्थिक तातिल प्रत्यय | सर्वस्मै अस्मभ्यं यज्ञाङ्गभावाय अथवा तनोते ताति शब्द यज्ञसन्ततिवचन | सर्वयज्ञसतानाय विस्ताराय निर्विन निर्वर्तनायेत्यर्थ । आगत्य च सर्वप्रकारया वृद्धया वर्धनाय न. अस्माकम् यज्ञम् अवत रक्षत यूयम् हे सजोषस । समानप्रीतय । समानसेवना है। बृहस्पतिम् पूषणम् अश्विना भगम् च देवम्, धूम इति शेष । किञ्च स्वस्ति अमिम् समिधानम् ईमहे ॥ ११ ॥ ३ बेङ्कट० ते आदित्या ! आ गच्छत यज्ञार्थम् । वर्धनाय अस्माकम् यज्ञम् प्रति गष्ठत हे सङ्गवा !। बृहस्पत्यादींश्च अविनाश याचामहे ॥ ११ ॥ तन्नो॑ दे॒वा यच्छत सुप्रवाच॒नं ह॒दि॑िरा॑दित्याः सु॒भयं॑ नृ॒पाय्य॑म् । पश्वे॑ तो॒काय॒ तन॑याय॒ जी॒वसे॑ स्व॒स्त्यग्निं स॑मिधा॒नमी॑महे ॥ १२ ॥ तत् । न॒ । दे॒वा । य॒च्छत । सु॒ऽप्रवा॒ाच॒नम् । छुर्द । आ॒दि॒त्या॒ । स॒ऽभर॑म् । नृ॒ऽपाय्य॑म् । पश्वे॑ । तो॒काय॑ । तन॑याय । ज॒वसे॑ । स्व॒स्ति । अ॒ग्निम् । स॒ऽधानम् | ईमहे ॥ १२ ॥ दत्त सुप्रवाचनम् सुष्टु अस्मभ्य हे देवा । यच्छत छर्दि गृह हे आदित्या | मुभरम् सुठु शोभनं प्रवचनाईम्, उद्गीध० तत् न धारयित सुखनिवास अत्यन्तशोभनमित्यर्थ, सुसमृद वेत्यर्थ नृपाय्यम् नृणा पातृ रक्षितृ सुसङ्गुप्त चेत्यर्थ । किमर्थम् पश्वे तोकाय तनयाय सर्वत्र पठायें चतुर्थी | पशूना पुत्रस्य पौत्रस्य अपत्यस्य च सर्वस्य अस्मदादिकस्य जोवसे सुखजीवनाय किंच स्वस्ति अभिम् समिधानम् ईमहे ॥ १२ ॥ · चेङ्कट० "तन देवा ! प्र यच्छत सुप्रवाचनम् छर्दि गृहम् आदिया: ! सुपूर्णम्" नृणा रक्षकम् पश्च पुत्राय पौग्राय च जीवनार्थमिति ॥ १२ ॥ ४. 'वचन विभ. ८. वयं मूको. २. 'शब्ई वि स २. इति हवमय मूको. ७. विनाश मुको. ६. नास्तिविक सत्र वि. १९-१० नारिव वि. से वि' १-१. नाति मूको, ५. निवर्तना मूको ९. नारित वि. 17 सुपर्ण वि' भ, सम्पूर्ण वि.