पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २३, म १ ] नवम मण्ड [२३] पवमान सोमो देवता। गायत्री छन्द्र । १ 'काश्यपोऽसितो देवलो वा ऋषि ॥ १ ॥ भोमा॑ असृग्रमा॒शवो॒ मध॒ोर्मद॑स्य॒ धार॑या । अ॒भविश्वा॑नि॒ काव्या॑ ॥ १ ॥ सोमा॑ । अ॒सु॒प्रम् । आ॒शत्र॑ । म । मस्य | धार॑या । अ॒भि । निश्वा॑नि । वा ॥ १ ॥ वेङ्कट० सोमा सृज्यन्ते आशव मदकरस्य गधो धारया 'रक्षीकृत्य सर्वाणि स्वोजाणि अनु॑ प्र॒त्नास॑ आ॒यवः॑ः प॒दं नवी॑यो अक्रमुः । रु॒चे ज॑न॑न्त॒ सूर्य॑म् ॥ २ ॥ अनु॑ ।। । पदम् | नजीय | अरु॒तु | रु॒चे । जन॑न्त॒ । सूर्य॑म् ॥ २ ॥ रेङ्कट० प्रला केचिद् अधा नातरम् पदम् अनु क्रमन्त इति पतत सोमान् बाद ते दीये चकुर्वन्ति सूर्यम् इति ॥ २ ॥ आ प॑वमान नो भग॒र्यो अदा॑प॒ो गय॑म् । कृ॒धि प्र॒जाप॑ती॒रिप॑ः ॥ ३ ॥ 1 आ । प॒ष॑मान॒ । न । भर् । अ॒र्य । अदा॑शुप | गय॑म् | कृ॒धे । प्र॒जाऽत्र॑ती । इष॑ ॥ ३ ॥ बेङ्कट आ भर पवमान ! अस्मभ्यम् अरे अप्रयच्छत गृहम् कुश् च प्रजायन्ति भन्नानि ॥३॥ अ॒भि सोमा॑स आ॒यवः॒ पव॑न्ते॒ मधु॑ मद॑म् | अ॒भि कोशै मधुश्च॒त॑म् ॥ ४ ॥ अ॒भि । सोमा॑ आ॒य । पत्र॑ते । मद्य॑म् । मद॑म् । अ॒भि । वोश॑म् । म॒धुऽश्च॒त॑म् ॥ ४ ॥ घेङ्कट० अभि पवते 'सोमा गच्छन्त मदकर रसम् | अभि पन्ते मेशम् मधुव्यावकम् इरि रमम् आाह इति ॥ ४ ॥ } सोमो॑ अर्पति धर्णुसिर्दधा॑न इन्द्रि॒यं रस॑म् | सुवरौ अभिशस्त॒पाः ॥ ५ ॥ सोम॑ । अ॒र्प॑ति । धर्णुसि । दधा॑न । इन्द्रियम् | रस॑म् । सीर । अस्प ॥ ५ ॥ येङ्कट० सोम पवते धारपिता कुर्धन्' 'इन्द्रस्य प्रियकरम्' रसम् मुवेर अभिशस्ते पाता ॥५॥ ११ नास्ति भूक ५५ अरे प्र° त्रि, अरेम' वि' अ ७ 'मन् वि भवि १२ ८ वान्त वि अ २९८१ इन्द्रा॑य सोम पर्व॑से दे॒वेभ्य॑ः सध॒माद्य॑ः । इन्द्रो॒ वाजें सिपाससि ॥ ६ ॥ इन्द्रा॑य । सो॒म॒ ।प॒न॒से। दे॒वेभ्य॑ । सध॒ऽमाच॑ । इन्द्र॒ो इति॑ । राज॑म् । वि॒ाससि॒ ॥ ६ ॥ घेङ्कट० ९०३ द्राय सोम 1 पवसे" देवेभ्य व सधमाद हेतु " | इन्दो !" स्वम् भनम् दातुमिच्छसि ॥६॥ २ स्पृश्यन्त ६६ सोमम् ि ९९ दत्रि० वि वि र म 'न्द्रो वि. त्रि ४४ श्रुटितम् वि शम् विभ + भयाश्याव वि १०-१० नास्ति वि भु ११ सदमा