पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राग्वेदे समाने [ अ ९, १८, १२• ए॒ते वाता॑ इयो॒रव॑ः प॒र्जन्य॑स्यैव वृ॒ष्टयः॑: 1 अ॒मेरि॑व अ॒मा पृथा॑ ॥ २ ॥ ए॒ते । याता॑ ऽइव । उ॒रने॑ । प॒र्जन्य॑स्य | घुष्टये | अ॒ग्मेऽत्र । अ॒मा ॥ वृथा॑ ॥ २ ॥ येङ्कट० एते याताः इव महान्त ! पर्जन्यस्य इव व पृष्टयः अभे इस च भ्रमा. मनायामेन निरसरन्ति ॥२॥ २९८० ए॒ते पु॒ता पि॑प॒थित॒तः॒ सोमा॑सो॒ो दध्या॑शिरः । वि॒षा व्या॑नमू॒र्धय॑ः ॥ ३ ॥ ए॒ते । पूता त्रि॒ऽचिते । सोमोस | दर्घआशिर | पि॒पा | | आ॒न॒शुः | थियं ॥ ३ ॥ बेट० एत पूताः प्राशा सोमा दघिमिश्रणा प्रज्ञानेन वि आननु कर्माणि ॥ ३ ॥ ते मष्टा अम॑र्त्याः ससू॒नांस॒ो न शि॑श्रमुः । इय॑क्षन्तः प॒थो रज॑ः ॥ ४ ॥ ए॒ते । मृ॒ष्टा । अम॑र्त्या । ससुझार्स | न । शुश्रुमु | इय॑क्षन्त । पू्॒य] । रज॑. ॥ ४ ॥ येङ्कट० एते परिण मृष्टाः अमृता इविधानात सरन्त न धाम्मन्ति दातुमिच्छन्तः भागांन लोकान् च होतॄणाम् ॥ ४ ॥ ए॒ते पृ॒ष्ठानि॒ रोद॑सोरि॑प्र॒यन्तो॒ च्या॑नशुः | उ॒तेदमु॑त्त॒मं रज॑ः ॥ ५ ॥ ए॒ते । पृ॒ष्ठानि॑ । रोद॑से॒ो । वि॒ऽप्र॒यन्त॑ आ॒शु ॥ उ॒त । इ॒दम् | उ॒तऽत॒मम् । रज॑ ॥५॥ घेछूट० एत पृष्टानि द्यावापृथिग्यो विविध प्रयन्त वि भानुवन्ति, आदि घ इमम् उत्तमम् लोकम् ॥ ५ ॥ तन्तु॒ तन्वा॒नमु॑च॒मनु॑ प्र॒वत॑ आशत । उ॒तेदमु॑त॒माय्य॑म् ॥ ६ ॥ तन्तु॑म् | त॒न्वा॒नम् | उत्त॒मम् | अनु॑ | प्र॒ऽनत॑ । आ॒शत | उ॒त । इ॒दम् 1 उत्तमय॑म् ॥ ६ ॥ येङ्कट० यज्ञम् तवानम् सोमम् उत्तमम् अनु आशत मध स्थिता । अपि च इदम् रन सम्बश्नुते । पृथिव्या अन्तरिक्षेण च उत्तमीकृतम् उत्तमाय्यम् इति ॥ ६ ॥ मान्य ह्म॑ सो॑म प॒णिभ्य॒ आ चसु॒ गव्या॑नि धारयः । त॒तं तन्तु॑मचिक्रदः ॥ ७ ॥ त्यन् । सो॒म॒ । प॒णिऽभ्य॑ । आ । चक्षु॑ | गन्योन | धार॑य॒ । त॒तम् | तन्तु॑म् । अ॒चि॒ि बेट० लम् सोम | मोहितानि सूनित्य धारयसि, 'यज्ञम् प्रति शब्द च अकार्थी । ॥ ७ ॥ अनुस्यूतम् पणिभ्य इति पष्ठाष्टके अष्टमाध्याये द्वादशो बगे ॥ तं वि. २ मिथिणा वि ६६ दाता अवि चे • उत्तमार्थ्यम् वि. ५ नास्ति वि ७ अनुमने नि अव आते अ'. का वि Y १०. कार्षीत् त्रिअ' 7 +-+ चेद वि. ८. "मायम् वि अ', 'माय्यत् वि. ४४. मास्ति वि. े 'मार्यम् विस'. ९९ नास्ति मूको