पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २९, मं १ ] दशमं मण्डलम् ३३४९ वने॑ । न । वा॒ । यः । नि । अ॒धा॒यि॒ । चा॒कन् । शुचि॑ः । वा॒म् । स्तोम॑ः । भु॒र॒ौ । अ॒ज॒ग॒रिति॑ । यस्य॑ । इत् । इन्द्र॑ः । पुरु॒ऽदिने॑षु । होता॑ । नृ॒णाम् । नयैः । नृऽत॑मः । स॒पाऽत्रा॑न्॒॑ ॥ १ ॥ उद्गीध० उत्तरं सूत्तम् 'चने न वा यः' इति अष्टर्चमैन्द्रम् | वसुक्र एव तद् ददर्श | वने न वा यः चाकन्नित्याख्यातपद मेतत् 'अग्निवस्थं मम तस्य चाकन्' (१,३४८, २) इति यथा । यच्छब्दसम्बन्धाच्च तच्छन्द उत्तरे पादे अध्याहार्यः । यच्छब्देनात्र सामर्थ्यात् सोमो निर्दिश्यते । यः सोमः चाकन् इन्द्रेणात्मन. पानं कामयते । यच्छन्दश्रुतस्तच्छब्दोऽध्याहार्य | बने बनविकारे वृक्षावयवे पात्रे द्रोणक- स सोमो वने न वा नशब्दः सम्प्रत्यर्थे । लशादौ च ध्रुवस्याल्यादौ वा मृन्मये नि अधायि निहितः इन्द्रार्थम् अस्माभिः स्थापितः । किञ्च शुचिः शुद्धः सर्वदोषरहितः वाम् युवयोः पत्नोयजमानयोः स्वभूतः स्तोमः स्तुतिविशेषः वा कर्मानुष्ठानेन अजीग: इन्द्रस्य भुरणौ । यज्ञेन सर्वस्य जगतः भतारौ ! स्वर्गन्तारौ ! इन्द्रः पुरुदिनेषु बहुप्वहस्सु गुणानशेषान् गृह्णाति । यस्य स्वोमस्य । इत् शब्दोऽमर्थकः । होता । 'ह्वयति' ( निघ ३, ४४ ) इत्यर्चतिकर्मा | स्तोता नास्तीदृश | सोम इति प्रशंसितेत्यर्थः, मां प्रति अयमागच्छतु मा गादन्यत इत्याद्वाता वा । स इन्द्रस्य गुणानशेषान् गृह्णातीति 'सम्बन्धः कार्यः' । कीदृशः । नर्यः नृभ्यो हितः' नृणाम् मनुष्याणाम् नृतमः प्रकृष्टमनुष्यश्च तद्वांश्चेत्यर्थः । क्षपावान् अतिराऋतौ यागानां स्तोतृणाज्चाङ्गभूतया विशिष्टया राज्या एवं शाकल्यपदाविरोधेनायमर्थः स्थापितः । पुत्रः क. निरीचते इदानीं यास्कपदविधिनार्थ उच्यते ( या ६, २८ ) -- वृक्षे यथा वाय: वेः पुत्रः पक्षो अनुपजातपक्षकः । नि भधायि मात्रा निहितः स्थापितः । तां चरित्वा आगच्छन्त सदागमनं कामयते । एवम् "इन्द्रः श्रोतुमागच्छतीतीन्द्रागमनम्" चाकन् चायन् पश्यन् कामयमानो वा शुचि: शुद्धः सर्वदोषरहितः धाम् युवयोः स्वभूतः स्तोमः हे भुरणौ ! अजोगः गुणग्रहणद्वारेणेन्द्रम् भागच्छन्तमेवर गृह्णाति | उत्तरोऽर्धचं: * समानार्थः पूर्वेण ॥ ॥ घेङ्कट० वृक्षै" इव गच्छन् पक्षी निहितः इन्द्रं कामयमानः सोमः पात्रेषु' “शुचिः च बाम्†८ स्तोमः हे भरणशोलौ ! इन्द्रकुत्सौ ! निर्गमयति । यस्य एव इन्द्रः पानेम बहुपु दिनेषु शत्रूणाम् आह्वाता नृणाम् नृतम निहितक्षवणावान्" भवति हिनस्ति शत्रून् इति । यारक ( ६, २८ ) तु चायः इति पदम् एकं मन्यते यदाह - धन इव | चायो वैः पुम चायन्निति या कामयमान इति वा । येति च य इति च चकार शाकल्यः । उदात्त त्वेवम् आयातमभविष्यत् । अमुसमात- स्वार्थः' इति ॥ १ ॥ १. तं हि स. २. 'कन्निरूयप वि' अ'; 'कनिख्यतप' वि': 'कन्द्रिघातप● वि. ४. रूग मूको. ९. दितं मूको. ६. सावि १०. परिविना विध्य १३ गुफो. या कार्य: वि. अ. १२. अशचकन् गुको. १६. सेनम् नि अ १९. "भवान् वि . ५. छाने या मूको. १० ३. नास्ति ७. सोम नको. ८-८. क्षेत्रः ११-११च्छमीन्द्रागमनं मूको. १५. रमविका. ↑ वि • मूको. नास्ति नि १४. "राधे मूको. १८.१८. नास्ति वि भ