पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४८ ऋग्वेदे सभाप्ये [ अ ७, अ ७, व २१. उद्गीथ० तेभ्य: तेषा च देवानामृपीणा चार्थाय गोधा बाकू गायव्याख्या इन्द्रस्यार्थे देशात् अयथम् वर्षत् एतत् इति व्याख्याताम् | ये देवा उपयश्च ब्रह्मण परिवृदस्य परिवृद्धस्य स्वभूतै अन्ने सोमारयै, नृप्ता सुन्त इति शेषः प्रतिपीयन्ति प्रतिहिंसन्तीद्वेणाऽभ्यनुज्ञाता | किन सिम सर्वान् उक्षण वृषकान् अवसृष्टान् इन्द्रेण निसृष्टान् दधान् हविर्भूतान् यज्ञेषु अदन्ति भक्षयन्ति च स्वयम् आत्मनैव शत्रूणाम् बलानि सेनालक्षणानि वा तन्व शरीराणि च शृणाना हिंसन्त सोमे आाहते सति ॥ ११ ॥ वेङ्कट० तेभ्य च गोधा अयथम् करोति । ये अमूनू ब्राह्मणान् प्रतिहिंसन्ति दन्तै अदने वा | गूढत्वात् अर्थस्य गोधाशब्दात् सकार पदकारेण अस्याम् ऋचि न लुप्त । सीमश्या अन्त अवसृष्टान् शत्रूणाम् उक्षण तेपा सेनाबलानि स्वयम् एव हिंसन्त तनत्या तत्व 211 अदान्त ॥11॥ क्षुद्रा ए॒ते शमी॑भिः स॒शर्म॑ अभूवन् ये ह॑न्वि॒रे त॒न्वः सोम॑ उ॒क्थैः । नृ॒पद्वद॒न्नुप॑ नो माहि॒ वाजा॑न् दि॒वि श्रवो॑ दधिषे॒ नाम॑ वी॒रः ॥ १२ ॥ । 1 ए॒ते । शभ । सु॒ऽशमी । अ॒भू॒न॒न् । ये । हि॒न्नि॒रे । त॒न्व॑ । सोम | उ॒क्थै । नु॒ऽनत् । बद॑न् । उप॑ । न॒ । मा॒ाहि॒ । वाजा॑न् । दि॒धि । श्रन॑ । द॒धि॒षे॒ । नाम॑ । वीर ॥ १२ ॥ उद्गोध० एते देवदय शमीभि सोमयागकर्मभि सुशमी सुकर्माण अभूवन् भूता, ये हिन्विरे सद्गमयन्ति समयन्ति वा तन्वः स्वशरीराणि सोमें सोमयागे उक्थे राखे । यस्त्वमीडश स त्वम् नृवत् मनुष्यवत् चदन् इंद भया युष्मभ्य दत्तमिति व्यक्ता वाचमुच्चारयन् न अस्मभ्यम् उप माहि उपगम्य देहीत्यर्थं बाजान् अन्नानि बलानि । कस्मादेवमुच्यसे । यस्मात् दिवि धुलोके ध्रुव दानपतिरिन्द्र इति कीर्तिम् दधिपे धारयसि, नाम च धारयसि वीर दानशूर इति ॥ १२ ॥ · पेट० एते पर्मभि सुकर्माण अभूवन, ये प्रेरयन्ति त्वदीयानि शरीराणि सोमे स्तुतिभि | मनुष्यवन् प्रियम् वदन् उप कुरु अस्मभ्यम् अनानि त्व हि दिवि धारयसि धरणीयम् उदकम् चोर ॥ १२ ॥ इति सप्तमाष्टके सप्तमाध्याये एकविंशो वगं ॥ भ [ २९ ] " पेन्द्र यमुक्र ऋपि । इन्द्रो देवता त्रिष्टुप् छन्द ने॒ न वा यो न्य॑धायि चाकञ्छुचि॑त्र॒ स्तोम भुरणावजीगः । यस्येदिन्द्र॑ पु॒रु॒दिने॑षु॒ होता॑ नॄणां नर्यो नृत॑मः स॒पान् ॥ १ ॥ योगवि श्र ५ विभ, मृग् वि. मारित्र को २ नास्ति मूको. ६. मूको. आल्यार्थम् मूको. सरु रि ४ पृथकातू वि अम कर ८०.