पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वेदे सभाष्ये ए॒वा ते॑ अग्ने विम॒दो म॑नी॒ीपमू॒र्जो नपाद॒मृते॑भिः स॒जोर्पाः । गिर॒ आ व॑क्षत् सुम॒तीरि॑या॒ान इप॒मूर्जं॑ सुक्षति॑ विश्व॒माः १० ।। ए॒व । ते॒ । अ॒ग्ने॒ । त्रि॒ऽम॒दः । म॒नी॒षाम् । ऊर्ज॑ः । नृप॒ात् । अ॒मृते॑भिः 1 स॒ऽजोर्पाः । गिर॑ः । आ । व॒क्ष॒त् । सु॒ऽम॒तीः । इ॒या॒ानः । इष॑म् । ऊर्ज॑म् । स॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒ारित्य॑भाः ॥१०॥ । [ अ ७, अ ७, व ३. वेङ्कट० एवम् ते अग्ने । विमदः स्तुतिम् हे अन्नस्य पुत्र ! इविर्भिः सङ्गतः करोति । तदेवाऽऽह - स्तुती: आ वहति त्वदीयाः सुमतीः अभिगच्छन् । तथा सति त्वम् अन्नम् रसम् शोभन- निवासम् च गृहम् सर्वम् च अभ्यदपि आ दर ॥ १० ॥ इति सप्समाष्टके सप्तमाध्याये तृतीयो वर्गः ॥ [२१] १ऐन्द्रः प्राजापत्यो वा बिमदः, वासुको वसुकृद् वा ऋषिः । अग्निर्देवता । धास्तारपङ्क्तिश्छन्दः । आनं॑ न स्वर्वृत्तिभि॒र्होरं त्वा वृणीमहे । य॒ज्ञाय॑ स्व॒ती॒र्णच॑हि॑िप॒ वि वो॒ो मदे॑ शीरं पा॑व॒कशचिषं॒ विव॑क्षसे ॥ १ ॥ आ । अ॒ग्निम् । न । स्ववृ॑क्तिऽभिः । होता॑रम् । त्वा॒ । वृ॑णीमहे । य॒ज्ञाय॑ । स्तो॒र्णऽव॑हि॑पे । यि | अ॒ः । मदे॑ । शी॒रम् | पाव॒कऽशोचिषम | विव॑क्षसे ॥ १ ॥ धेङ्कट० त स्वभूते विमदे मयि स्तुतिरिय प्रवृत्ता इति सर्वथा भिन्नम् इदं वाक्यम् वि व मदे' इति । यद्दा शुष्माकं विशेषेण मदार्थम् अमिं स्तौमि इति समीपस्थानाइ । सर्वथा भिनं● वाक्यम् एव इति योद्धव्यम् । " आ वृणीमहे अभिम् वयं सम्प्रति स्तुतिभि होतारम् त्वाम् यज्ञाय स्तीर्णवाईये अनुशायिनम् पात्रकदीसिम् । विवक्षसे इति च भिन्नं वाक्यम् | बद्दसि षोढव्यं स्वमिति | मझामधेपु यास्कः पठति 'विवक्षसे' ( निघ ३,३ ) इति ॥ ॥ १॥ त्वामु॒ ते स्वा॒भुवः॑ ए॒म्भन्त्यश्व॑राधसः । वेति॒ त्वामु॑प॒सेच॑नी॒ी विवो मद॒ ऋर्जीतिरग्न॒ आहु॑ति॒र्वत्र॑क्षसे ॥ २ ॥ 1. मन्दस्य नि मको. २. °तिः वि . ६. वामू वि. ६. मारित त्रिका. ७. स्तुति दिन, १०.मू. 11 दिदि ०५ स्नम् । ऊ॒ इति॑ । ते । सु॒ऽअ॒भुवंः । शुम्भन्ति । अश्वं॑ऽराधसः । चेनि॑ । त्यम् । उ॒प॒ऽसेच॑नी | यि । वः । मदे॑ । ऋजतिः । अ॒ग्ने॒ । आऽहु॑तिः । बिवेक्षसे ॥ २ ॥ 1 ४-४. दव्यास विक्ष', ५०५. मास्ति ८. सर्वात वि. ९. पे वि' अ. भाइशीमदि वि १२. महनामभूको