पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २०, म ६ ] दशमं मण्डलम् उद्गीथ० जुगत् सेवमान भक्षयनित्यर्थ | हव्या हवपि यज्ञ ऊर्ध्व तस्थौ विष्टति ऊचे ज्वलतीत्यर्थ चेङ्कट० सेवमान हवींषि मनुष्यस्य उत्तिष्ठति दीप्तेन तेनसा सह यज्ञे । परिच्छिन्दन् यज्ञगृह तस्य पुरस्तात् उत्तरवेद्याम् एति ॥ ५ ॥ ३३९७ मानुषस्य यजमानमनुष्यस्य स्वभूते ॥ ४॥ स हि क्षेमो॑ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य रा॒तुरे॑ति । अ॒ग्निं दे॒वा शी॑म॒न्तम् ॥ ६ ॥ स । हि। क्षेम॑ । इ॒नि । य॒ज्ञ | श्रृष्टी | इत् | अ॒स्य॒ गा॒तु । ए॒ति॒ | अ॒ग्निम् | दे॒ना । वासी॑ऽमन्तम् ॥ तस्यैव गातु क्षिप्र देवान् एति स्तुतिशब्द, रक्षक हविप यज्ञ ण्व यज्ञे अभिम् स्तोवार स्तुतिमन्तम् कुर्वन्ति ॥ ६ ॥ वेङ्कट स यस्मिन् "इति सप्तमाष्टके सप्तमाध्याये द्वितीयो वर्ग ५ ॥ य॒ज्ञासाह॒ दुवं॑ इ॒प॒ऽग्नँ पू॒र्य॑स्य॒ शेव॑स्य । ॲः सू॒नुमा॒ायुमा॑हुः ॥ ७ ॥ यज्ञ॒ऽसह॑म्। दुवं॑ । इ॒पे । अ॒ग्निम्। पूस्य | शेज॑स्य | अद्वै । सु॒नुम् | आ॒युम् | आ॒हु ॥ ७ ॥ चेट० महत्तया यशस्य अभिभवितृ धनम् इच्छामि । अभिम् पूरकस्य सुसम्य अश्मन गन्तव्यम् आहु । अनि सुसार्थम् उपगन्तव्य इति ॥ ७ ॥ ८ जातम् नरो ये के चास्मदा निश्चेत् ते वा॒ाम आ स्यु॑ः । अ॒ह॒िविषा॒ वर्ध॑न्तः ॥ ८ ॥ नरि॑ ।ये । वे । च॒ । अ॒स्मत् ।आ। निश्वा॑ । इत् । ते। इ॒मे । आ । स्युरिति॑ स्यु | अ॒ग्निम् । ह॒निषो॑ । वर्षैत ॥ सर्वे "एव ते धने आ भवेयु [१२] अग्निम् हनिया बेडर० ये वेचन मनुष्या अस्मत भा जाता, वर्धन्त " ॥ ८ ॥ कृष्णः श्वे॒ऽरू॒पो यामो॑ अस्य ब्र॒ध्न य॒ज्र उ॒त शोणो यत्रान् । हिरण्यरूपं जानता जजान ॥ ९ ॥ कृ॒ष्ण । श्वे॒त । अ॒रु॒ष । याम॑ । अ॒स्य । ब्र॒ध्न । ऋ॒ज्ञ | उ॒त । शोणं | यश॑स्त्रान् । हिर॑ण्यरूपम् । जन॑ता । जजान ॥ ९ ॥ चेट्वट० अस्य रश्मि बहुवर्ण । अय महान् अग्नवान् ॥ ऋजुगामी तम् इस हिरण्यवर्ण जनविता नियामास अग्निम् ॥ ९ ॥ १ इत परम् २०तमसूतस्यावशिष्टभाग २१समसूकच लुप्त द्र म ३ नास्ति वि ५५ नास्ति मूको अ. ७ सनम् दि अॅ. मूको ८. मात्मन वि १२ इव' विम'. ४ स्तुमत वि xt ९ 'व्यम् वि १३ वर्धयन्तु विक t १० नास्ति वि' भ १४ मनवाम् मूको २ मासे वि अभिमत विभ 1 ते