पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०१, मं] दशमै मण्डलम् उत् । ई॑र॒य । पि॒तरा॑ । 'जारः । आ । भम॑म् । इय॑क्षति । ह॒र्यतः । ह॒त्तः । इ॒ष्यते॒ । विव॑क्ति । बहि॑िः । सु॒ऽअ॒प॒स्यते॑ । म॒खः । त॒वि॒ष्यते॑ । असु॑रः । वैप॑ते । म॒र्ती ॥ ६ ॥ उद्गीथ० उत् ईश्य उद्दमय त्वम्, आत्मज्योतिरिति शेषः पितरा 'पिता मात्रा' (पा १,३,७०) इत्येक शेषविज्ञानात सर्वप्राणिनां मातापितृभूते द्यावापृथिव्यौ, प्रतीति शेषः । अथवा आदित्यादिज्योतिःपु उद्गमनस्य च प्रकाशनस्य च सम्बन्धदर्शनात् उद्गमनप्रकाशनं लक्ष्यते । प्रकाशयोभे अपि द्यावापृथिव्य सुण्डु ज्वालयेत्यर्थः । किमिव । जारः आ भगम् आकारोऽन्त्रोपमार्थः । रात्रर्नक्षत्रादिज्योतिदीप्तीनाञ्च जरयितृत्वात् जार. आदित्यः सवितृशब्द- घा दुरधान. स यथा भगमादित्यं सुस्थानमेवोरावस्थम् भजनीयं वा स्वज्योतिः भौमं पारद्वारिक व वा । भगोऽपि स्त्रीभगः । यथा जार: * 'पारदारिकः । इयक्षति यजमानो देवान् हर्यतः ग्रागं कामयमानान् हृत्तः हृदयेन इष्यति इपिरयं गत्यर्थः शुद्धोऽध्ययुपसर्मपूर्वोऽन दृष्टव्यः । अधोप्यति अधिगच्छति, देवस्वभावमित्यर्थः । विवृत्ति विवर्ति' शस्खलक्षणाः स्तुती: वहि वोढा स्तुतीनां देवान् प्रति प्रापयिता होता | स्वपस्यते शोभनच स्वमं कर्तुमिच्छति मखः भखशब्दाद् यशनाम्नः तत् करोतीति णिचू, यातादचि" वृते मस इति यज्ञकार्यध्वर्युरच्यते । तविध्यते । तवतिर्वृद्धवर्धः । स चात्रान्तणतण्यर्थसनर्थश्च द्रष्टव्यः । तुतावयिपति च स्तोत्रलक्षणाः स्तुती वर्धयितुचेस्टति इत्यर्थः । अमुरः प्राणवान् प्रज्ञावान् वा उद्गाता । वेपत्ते 'दुवेट कम्पने' । उत्पन्ने "च यज्ञे ऋत्विकर्मवैगुण्ये प्रायश्चित्तकारित्वात् कर्मवैगुण्योत्पत्तेबिभ्यत् कम्यते च मती मत्या बुद्धया कः । सामर्थ्याम् ब्रह्मा । यतो यजमानः सर्वविजश्व स्वस्व कर्म कर्तुमिच्छन्ति तच त्वदुद्गमनमन्तरेण न शक्यते कर्तुम् अत उमयेत्यर्थः ॥ ६॥ वेङ्कट० प्रेरय आभिमुख्येन" द्यावापृथिव्यों" धनम् स्तोता भवन् । जारः जस्तैः स्तुतिकर्मणः | यष्टुमि च्छति देवान् स्पृहणीयः अग्निः !" । हृदयेनैव " तस्कर्तुमिच्छति । प्रवीति चाभिलपित बोढाऽग्निः । शोभनकर्म वर्तुमिच्छते" यजमानाय मंहनीय." वर्धयिष्यते । सोऽग्निः बलवान् कम्यते ध स्तोतारं प्रति आगध्ठति च स्तुत्येति ॥ ६ ॥ ४ वि. वि. यस्ते॑ अग्ने सुम॒ति॑ म अक्ष॒त् सह॑सः सू॒नो॒ अति॒ स प्र शृ॒ण्वे । इ॒षं दधा॑नो॒ वह॑मानो॒ अश्व॒रा स द्यु॒माँ अम॑वान् भूपति॒ द्यून् ॥ ७ ॥ ११ या. ( ३,१६) व्याख्यातं द्र. ५५ नास्ति अ ८. ववक्ष मुको. द्वतारयति वि २ उदारित्यर्थः विभि ६.६ रिकनो मूको. स्तुतीन् वि स्तुती अ ↑ नास्ति मूको. ९ स्तुनीनं वि तुन परिषनिस, कृता ? वयिषति वि. १३. छत छिन्ते स. १६ व्यो 'व' थ'. १७. 'न्निवि'; यो वि २३. कम्पने वि अ. १२. चेन्ने वि'; वामन विना वि ३२४३ ३. द्रवा मूको. ४. ज्योतिः ७. देवास्यम" वि"; देवासुम म १०. दवि वि दनिका वि. वहनेयो दि. २१. ध्यत्र १९ वर्षम्य वि नेवि चवि. १५. 'स्ये वि स . अ. १८. हृदयेन दि. १९. कर्तुते वि स २० गईगी २२. समवि नवि