पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ भ७, अ६, व ९. सोमम् विभ्वम् महान्तम् विचक्षणम् विविध द्रष्टार सर्वस्य वि पक्षी आ अभरत् आहृतवान् इपित प्रेषितोऽझिना इयेन अध्वरे यज्ञे । किन यदि यदा विश मनुष्या वृणते प्रार्थयन्ते दस्सम् दर्शनोय शत्रूणामुपक्षपयितार या कीडश मनुष्या | आर्या 'अभिगमनीय त' ध्रुवन्त, यजमाना इत्यर्थ । अभिम् होतारम् होतृपदार्थकारिणम् आह्वातार वा देवानाम् । अध अथ धो कर्म इतिकर्तव्यता अजायत जायते, प्रवर्त्तत इत्यर्थ ॥ ४ ॥ ० अग्झिना प्रेषितः अनन्त "सोमम् पानीयम् महान्तम् विद्वष्टारम् पक्षी श्येन आ हृतवान् 'यज्ञे। यदि दर्शनीयम् अभिम् आर्या मनुष्या यज्ञे होतारम् णते । अथ जायते कर्म प्रतायत इति ॥ ४ ॥ सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः । निम॑स्य वा यच्छ॑शमा॒ान उ॒क्थ्यं ? वाजें सस॒वाँ उप॒यासि॒ि भूरि॑भिः ॥ ५ ॥ । सदा॑ । अ॒सि॒ । र॒ण्व । यव॑सा॒ऽइव | पुष्य॑ते । होना॑भि । अ॒ग्ने॒ | मनु॑न । सु॒ऽअ॒ध्व॒र । निम॑स्य । न । यत् । श॒श॒मान । उ॒क्थ्य॑म् | वाज॑म् | स॒सऽवान् । उप॒ऽयासि॑ । भूरिऽभिः ॥५॥ स्वपुष्टिं उद्गीथ० सदा सततम् असि भवसि रण्व रमणीय । किमिव । यवसा इत्र पुष्यते यथा यवसानि हरिततृणयवादिघासा पुष्यत कुर्वतो हस्त्यश्वगोमहिष्यादिचतुष्पदस्य रमणोया प्रीतिकरा सदा भवन्ति । किञ्य होनाभि 'होत्रा' ( निघ ३,१७ ) इति यज्ञनाम | यज्ञ हे अग्ने ! मनुष मनुष्यस्य सर्वस्य यज्वन स्वभूते स्वध्वर सुयज्ञ मनुष्यसम्बन्धिनां यज्ञाना स्विष्टकृता गुणकारी भूयिष्ठभागू भवेत्यर्थ । किञ्च चित्रस्य वा मेधाविन १० "यत् यस यजमानस्य वा स्वभूतम् उक्थ्यम् स्तोत्रम् शशमान प्रशसन् वाजम् हविर्लक्षणमन्नम् ससधान् सम्भजमानश्च उपयासि उपगच्छसि भूरिंभि " बहुभिर्देवैध सह ॥ ५ ॥ घेङ्कट० सदा भवसि रमणीयः यसानि इद उकैईविर्भ त्या पोषयत्ते आविज्यै ९२ अग्ने १५ मनुष्यस्य सुमख १५ भवन् । मेधाविन वा यदा स्तूयमान ॥ १७प्रशस्यम् धन प्रयच्छन् स प्रदानार्थम् उपगच्छसि बहुभि सबै तदा च भवसि रमणीय ॥ ५ ॥ १८ " इति सप्तमाष्टके पष्टाध्याये नवमो वर्ग " ॥ उरय पि॒तरा॑ जा॒ार आ भग॒मिय॑क्षति हर्य॒तो दृत्त हंप्यति । स्त॑िक्त॒ चहि॑ः प॒स्यते॑ म॒सस्त॑वि॒ष्यते॒ असु॑रो वेप॑ते स॒ती ॥ ६ ॥ ११नीषा मा मूको २. हो". ३. टर्क विक ५ मिना इस्य तेऽधिक मूको ६६. जयदशनि, यज्ञाय दश अ. ८ इति ९ शयये म. १२. 'सान् वि नाहित भूको १५ गुमायों मूको अधिकाय १११ मूफा नि. 14. न वि . अ ४४. सोपानीय मूको ७७ अग्निवाया बि, महिपावि अवि १०. मेधाविम वि१३, मेवावि अ वि. १३ यात्रिज्ये विम, मारिच १४. मे १७१७ "माने चिं, प्रशसे वि. er. १८. ०५