पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ ७, अ६, व ७. उद्गीथ० एतत् त्वया न मन्तव्यं न कश्चित् पश्यतीति । न क्षणमात्रमपि चरणव्यापारविरहिताः तिष्ठन्ति । न च नि मिपन्ति प्रमादरहिता 1 प्रयत्नेन' यो यत् करोति शुभमशुभ वा, तत् सतत निरीक्षन्ते चेत्यर्थ । एते देवानाम् स्वभूता स्पश घरा 'अहथ रानियोभे सध्ये' ( तु. मस्मृ ८,८६) इत्येवमादयो मनुना निर्दिष्टा. इह लोके ये चरन्ति इतश्वेतश्च कृताकृत प्रत्यवेक्षणार्थम् परिभ्रमन्ति। एतत् ज्ञात्वा मया सह प्रच्छन्नपापकरणचिन्तां परित्यज्य सत् मत अन्येन त्वदनुरूपेण आइन असभ्यभाषणेन मम आइन्त्रि | दुखयिनि मैथुन गच्छ तूयम् क्षिप्रम् | गत्वा च तेन सह वि वृह उद्यच्छ आसन्नानुष्टानेनो त्क्षिप धर्मार्थकामान् । किमिव । रथ्या इव चक्रा यथा रथस्यावयवभूते चक्रे रथमुद्यच्छत एवम् ॥ ८ ॥ याहि वेङ्कट० न क्वचित् तिष्ठन्ति, न च निमिषन्ति एते देवानाम् चरा , इह ये चरन्ति । तथा सति मत्त अन्येन आहन !" साहन्त्रि युवते याहि क्षिप्रम् | तेन सहच्छत्व रथ्या चकम् ॥ ८ ॥ इव रात्री॑भिरस्मि॒ा अह॑भिर्दशस्ये॒त् सूर्य॑स्य॒ चक्षुर्मुहुरुन्ममीयात् । दि॒ग पृ॑थि॒व्या मि॑िथु॒ना सव॑न्धू य॒मीर्य॒मस्य॑ विभृया॒ादजा॑मि ॥ ९ ॥ राभि । अ॒स्मै॒ । अह॑ऽभि । द॒श॒स्ये॒त् । सूर्य॑स्य । चक्षु॑ । मुहु॑ । उत् | मियात् । दि॒त्रा । पृ॒थि॒व्या । मि॒थु॒ना । सव॑न्धु इति॒ सऽव॑ धू । य॒मी । य॒मस्य॑ । वि॒भू॒या॒ात् । अजा॑मि ॥९॥ उद्गीथ० किञ्च स्पश सामाभ्येनोचा विशेषत उच्च ते रात्रीभि १२ सद्द भद्दोभिव सह दिवा च सद् संपृथिव्या च सह मिथुनाववियुत उभो सन्ध्याकालो समानबन्धू समान एको बन्धुर्शातिरादित्यो "जनकत्वाद् ययो ४ ताभ्या च सह अस्मं लोकाय शुभाशुभकारिणे दशस्येत् दाशति ददाति । क सामर्थ्याल्लोकपालजन १५ किं ददाति । सामर्थ्यात् कृताकृत. प्रत्यवेक्षणार्थी दृष्टिम् सूर्यस्य च सम्बन्धि चक्षुः मुहु उत् मिमीयात् प्रतिक्षणम् उन्मिनोति घोत्करोति । सरपरिच्छिनत्तीत्यर्थ । एतत् शात्वा यमी विभूयात् यमी धारयतु । पतित्वे परिगृह्णात्वित्यर्थ । कम् | यमस्य मम अजानि अभ्रातरमित्यर्थ । एतदुक्त भवति - ई सादयोग्य एव पतित्वेन परिग्रहीतुं तव भ्रातृत्वात् । योऽपि मया भ्रातृत्वेनाभ्युपगत सोsध्ययोग्य इत्यभिप्राय ॥ ९॥ ये दोराजयो अम्मै यमाय कल्पित " भाग यशे" यजमान प्रयच्छतु" सूर्यस्य च अस्मै चक्षु प्रयोन मूको २. सन्तत म वि. ३-३-छास ( छमस विभा ) शानुनम्फो. पारः त्रिअ. ५. मनिवि. ६. मित त्रि नं. ७ मन्येन वि'अ', मन्न. ८. न मूको. ९ यामिभि १०-१०, रथ्यमेव विभ, रथ्येव वि. १२. रात्रिमि अ वि १३-१३. ध्यानेदियुरी मूको. १४-१४. श्यादायो. वि. १८. नरिम [स] परि० वि १७-१७, "गय" विभ 11. क्रमम् वि' भ १५. जना वि १९. विम १६. न परि० वि