पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् ३२३५ २ पेङ्कट० कः इदम् जानाति प्रथमम् आइननम् इतरेतरसङ्गमम् । कः एतत् पश्यति । कः वा प्र वक्ति | महदिदं मित्रावरुणयोः स्थानम् अहोरान्नात्मकम् । तत्र अाहन्तः ! कथं प्रवीषि | सर्वस्यास्य व्यबनाई व्याप्ता नरः सन्तोति ॥ ६ ॥ सू १०, मं ७ ] ४ य॒मस्य॑ मा य॒मय॑ने॒ काम॒ आग॑न्त्समाने योमो सहशेय्याय | जा॒ायेव॒ पत्ये॑ त॒न्त्रं॑ रिरिच्यां॒ वि चि॑िगृह॑व॒ रथ्ये॑व च॒क्रा ॥ ७॥ य॒मस्ये॑ । म॒ा । य॒म्य॑म् । का॒ाम॑ः । आ । अ॒गन् । स॒मा॒ाने । योनौ॑नौ॑ । स॒ह॒ऽशेय्या॑य । ज॒याऽई॑व । पत्ये॑ । त॒न्व॑म् । रि॑रि॒च्या॒म् । वि । चि॒त् । च॒दे॒व॒ | रया॑ऽइव | च॒क्रा ॥ ७ ॥ उद्गीध० यत एवम् अतो निर्विचारम् । यमस्य तव कामः इच्छा मा 'माम् यम्यम् यम' प्रति आ अगन् सागच्छतु । ममोपारे तव यमस्य सम्भोगेच्छा जायतामियर्थः । किमर्थम् | उच्यते- समाने एकशब्दपयायोऽत्र समानशब्दः । 'समानवन्धू' (ऋ१, ११३, २), 'समानस्सन्नुभौ लोगवनु सञ्चरति ( वृउ ४, ३, ७ ) इति च यथा । समान एकस्मिन् योनौ सम्भोगस्थाने शय्याख्ये सहशेग्याय सदशयनाय । अनन्तरच पूर्णमनोरथा सती जाया इव पत्ये यथा भार्या पत्युरर्याय परया 'श्रीया योगातू विस्रब्धा सती ८६१° शरीर रविकाले प्रकाशयति एवम् तन्वम् शरीरमात्मीयम् रिरिच्याम् रतिकाले? तवाह प्रकाशयेयमित्यर्थः । किच वि चित् उद्देव चिनिपात पदपूरणः | वि वृदेव | बृहू उद्यमने | धर्मार्थकामान् "विविधमुद्यच्छाव। आसन्नानुष्ठानेन उत्क्षिपाव इत्यर्थः । किमिव । रथ्या इव चक्रा यथा रथस्यावयवभूते चक्रे रथमुत्क्षिपतः एवम् ॥ ७ ॥ वेङ्कट० यमविषय अभिलापः यमीम् ५ मा आ जगाम । समाने स्थान एकस्मिन् शयने सहायनाय तस्मा अहम् "जाया इव पये क्षात्मीयं शरीरं पृथक् करोमि प्रयच्छामि । तथा "सति आवाम्" वि वृहेव । इतरेतरसंलोपो० विनईः । यथा रथ्यचत्राणि" वि" वृदन्ति ॥७॥ यम साहोत्तराभिस्तिसृभिरनम्वराभि - न ति॑ष्ठ॑न्ति॒ न नि मि॑िपन्त्ये॒ते दे॒वानां॒ां स्पश॑ इ॒ह ये चर॑न्ति । अ॒न्येन॒ मदा॑हनो याहि॒ तूयूं तेन॒ वि वृ॑ह॒ रथ्ये॑च चक्रा ॥ ८ ॥ न । ति॒ष्ठ॒न्ति॒ । न । नि । मि॒ष॒न्ति॒ । ए॒ते । दे॒वाना॑म् । स्पर्शः । इ॒ह्न | ये । चर॑न्ति । “अ॒न्येन॑ । मत् । आ॒ह॒न॒ः । य॒हि॒ । तूर्य॑म् ” । तेन॑ । वि । वृहु | रया॑ऽइव | च॒क्रा ॥ ८ ॥ ४ महद वि 1 जाति वि श्र २-२ °ममाइनम् वि अ. ३. पविभ; वृत्ति दि. अ' नहदिदं नि. ५. "इतत् वि अॅ. ६. वैप १,२९,६८ a द्र. यम्या गूको. ९-९, नोयोगाय नि भवि; "स्राव. अवस' वि७२. ७ मा विश् ८-८. मथि ११. दिकाले मूको. १२-१२. छानाम १४. बो को दिक्ष १६० मां वि २०. १५. यमि मूको १९-१९ सभ्यप्वात्रि ०३-२३. निर्वाचनमर्धश्र वि म. या ५, २. १०. स्वस्व यूको. १३. उपक्षि मुफो. १७. नास्ति मूको. १८-१८. जाये च ग्यात्ये वि' '. २१. रथ्याचता विभ. २२. निवि भ.