पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये त॒नूत्यदे॑व॒ तस्क॑रा यन॒र्गृ र॑श॒नाभि॑द॒शभि॑र॒भ्य॑धीताम् । इ॒यं ते॑ अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथ॒ न शु॒चय॑भि॒रः ॥ ६ ॥ 'त॒नू॒त्यजा॑ऽव । तस्क॑रा । च॒न॒ इति॑ । र॒शनाभिः । द॒शभि॑ः । अ॒भि । अ॒धी॒ताम् । इ॒यम् । ते॒ । अ॒ग्ने॒ । नव्य॑सी | म॒नी॒षा | यु॒क्ष्व | रथ॑म् | न । शु॒चय॑त्ऽभिः । अङ्गैः ॥ ६ ॥ । [ अ ७, अ५ व ३२. ३२०८ वेङ्कट० शरीरत्यजी इव ष्टो तस्करी अरण्यगौ पथिकम् अड्गुलीभिः दशभिः मम बाहूत्त्वाम् अग्ने! बनीतः । इयम् ते अग्ने | नवतरा स्तुतिः। योजय रथम् इव अवैः आत्मानम् आत्मीयैः अदीसैः तेजोभिः ॥ ६ ॥ ब्रह्म॑ च ते जातवे॑द॒द्रो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वघेंनी भूत् । रथा॑ णो अग्ने॒ तन॑यानि तोका रक्षोत न॑स्त॒न्वो अप्र॑युच्छन् ॥ ७ ॥ ब्रह्म॑ । च॒ । ते॒। जा॒त॒श्वे॑द॒ः । नम॑ः । च॒ | इ॒यम् | च॒ | गः । सद॑म् | इत् । वर्ध॑नी | भू॒द् । रक्ष॑ । नः॒ः ॥ अ॒ग्ने॒ । तन॑यान | तो॒का | रक्षं | उ॒त । नः॒ः । त॒न्व॑ः । अप्र॑ऽयुच्छन् ॥ ७॥ वेङ्कट० अन्नम् च ते जातवेदः! नमस्कारः च इयम् च स्तुतिः सदैव वर्धनी भवतु । रक्ष अस्माकम् अमे! पुत्रानू पांच रक्ष अपि च अस्माकम् अङ्गानि अप्रमाद्यन् ॥ ७ ॥ इति सप्तमाष्टके पञ्चमाध्याये द्वात्रिंशो वर्गः ॥ [ ५ ] त्रित आप्त्य ऋपि । अग्निर्देवता त्रिष्टुप् छन्दः । एक॑ः समुद्रो ध॒रुणो॑ रयी॒णाम॒स्मध॒दो भूरि॑जन्मा॒ वि च॑ष्टे | सिष॒क्त्यूष॑नि॒ष्योरु॒षस्य॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ॥ १ ॥ एकं॑ः । स॒मु॒द्रः । ध॒रुर्णः । र॒यी॒णाम् । अ॒स्मत् । हृदः । भूरि॑ऽजन्मा । वि । च॒ष्टे । सिस॑क्ति । ऊध॑ः । नि॒ण्योः । उ॒पस्यै | उत्स॑स्य | मध्ये॑ । नऽहि॑तम् । प॒द॒म् | चैरति॒ वैः ॥१॥ 1 घेङ्कट० चश्मद् वनानि समुद्रयन्ति "उदकानि या सः एकः धर्ता रयीणाम् अस्माकम् हृदयानि अभिलपितानि" बहुजनन " विपश्यति । सोऽयम् अन्तर्हितस्याग्तरिक्षस्य उपस्थे वर्तमानम् ॥ ऊ सेवते उत्स्य उदकाधारस्य मध्ये निहितम् "अपाम् पदम् गच्छ माध्यमिकम् ॥ १ ॥ १.१. निरनिरर्थक्ष या. (३,१४) ८. २. तरतरी वि' अ. ३. पत्रिक नि म. ४. दभिः वि ९, ५ बाभू विवि भ७ मास्तिजि भ ८ मूको. ९-९ नास्ति को १० ना.११.११ मानि त्रि; उदाराम्नानि भ. १२. °जनो मृगे. मूको १४.३९ स्यविषः वि. काय स. १७-१७ अप्राधेमन् वि' भ'. १३. न