पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३, मं ३ ] ३२०५ दशमं मण्डलम् कृष्णाम् । यत् । एनीम् । अ॒भि | वसा । भूत् । ज॒नय॑न् । योष॑म् । वृह॒त । पि॒तु १ जाम् । ऊ॒र्ध्वम् । मा॒नुम् । सूर्य॑स्य । स्त॒भा॒यन् । दि॒व । वसु॑ऽभि । अर॒ति । वि । भाति॒ ॥ २ ॥ घेङ्कट० कृष्णवर्णाम् यदा रातिं गच्छन्तीम् आत्मीयेन रूपेण अभि भवति जनयन् उघसम् महत पितु आदित्याद् जायमानाम् तदानोम् आत्मीयैस्तेजोभि सन्धुक्षणसमयें सूर्य { ५ भानुम् उत्तम्भयन्' दिव वासयितृभिस्तेजोभि गन्ता अग्नि वि भाति ॥ २ ॥ भ॒द्रो भ॒द्रया सच॑मान॒ आगा॒ात् स्वसा॑रं जारो अ॒भ्ये॑ति पश्चात् । स॒प्रके॒तैर्य॒भि॑िर॒ग्निवि॑तिष्ठ॒न् रुच॑नि॒र्वर्णैर॒भि रा॒मम॑स्थात् ॥ ३ ॥ , भ॒द्र । भ॒द्रया॑ । सच॑मान । आ । अ॒गात् । स्वसा॑रम् | ज॒ार । अ॒भि । ए॒ति॒ । पू॒श्चात् । सु॒ऽप्रके॒तै । द्यु॒ऽभि॑ । अ॒ग्नि पि॒तष्ठन् । रुच॑ऽभि । वर्णै । अ॒भि । रा॒मम् । अ॒स्थात् ॥३॥ चेट० भजनीय भजनीयया उपसा सव्यमान आ जगाम । अग्नि पश्चात् अभि गच्छति | सुप्रज्ञान तेजोभि अभि स्तेजोभि कृष्ण तज अभि तिष्ठति ॥ ३ ॥ अ॒स्य यामा॑सो बृह॒तो न व॒ग्नूनिन्धा॑ना अ॒ग्नेः सख्यु॑ः शि॒वस्य॑ । ई॒व्य॑स्य॒ वृष्णो॑ बृह॒तः सास॒ो भामा॑सो याम॑न्न॒क्तव॑श्चिकित्रे ॥ ४ ॥ अ॒स्य । यामा॑स । बृ॒ह॒त । न । ब॒ग्नून् । इन्धा॑ना । अग्ने॑ । यु॑ । शि॒नस्य॑ । ईड्य॑स्य । वृष्ण॑ । बृ॒ह॒त । सु॒ऽआस॑ । भामा॑स | याम॑न् । अ॒क्तय॑ । चि॑मि॒त्रे॒ ॥ ४ ॥ सख्यु. कल्याणस्य घेङ्कट अस्य रश्मय महान्त न बाधन्ते स्तोतॄन् दीप्यमाना । अग्ने स्तोतव्यस्य वर्षितु महत शोभनास्या रश्मय गमने तमासि अञ्जन्त १० प्रज्ञायते ॥ ४ ॥

स्व॒ना न यस्य॒ भामा॑स॒ पव॑न्ते॒ रोच॑मानस्य बृह॒तः सु॒दिवः॑ । ज्येष्ठ॑भि॒र्षस्तेजि॑ष्ठैः क्रीळुमद्भि॒र्वषि॑ष्टेभिर्भ॒नुभि॒र्नच॑ति॒ द्याम् ॥ ५ ॥ स्वसारम् उपसम् भागता जरयिता सर्वतो गच्छन् तै आत्मीयैर्वारकै- १. रात्रीम् वि. २. जनवम् वि ६ उद्यभ्नवन् वि स्तम्भ विभ'. "नस्य वि "प्ता वि । स्व॒ना । न । यस्य॑ । भामा॑स । पर॑न्ते । रोच॑मानस्य । बृह॒त । सु॒ऽदिवं॑ । ज्येष्ठ॒भि । य । तेजि॑ष्ठै । नी॒ळुमऽभि॑ि । वर्षष्टभि । भानुऽभि । नक्ष॑ति । द्याम् ॥ ५ ॥ वेवट० स्वनन्त " मरत इव यस्य रश्मय सर्वत पवन्ते रोचमानस्य बृहत १२ सुदीप्ते प्रशस्तै तेज- स्वितमै " वीडनवद्धि चरद्धि वृद्धतमै भानुभि य व्याप्नोति दिवम् | उत्तरत्र सम्बन्ध ॥ ५ ॥ 21 ३ 'त वि अ U उपसमारम् वि अ १०. न मुको, ११ स्वनिनो वि अ. १४ यस्तै वि भ १५. "प्नोतीति विभ', ४ °न विॲ. ८. तू मूको. ९ १२. मु यत वि' अ. ५. 'ण स० वि. 'ना यस्यादि भ १३. "प्त वि' भ