पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ११, म १४ ] नवम मण्डम् आ जामिरत्कै अव्यत भुजेन पुत्र ओण्यों: । सर॑ज्जारो न योष॑णां व॒रो न योनि॑मा॒मद॑म् ॥ १४ ॥ आ । जामि । अत् । अ॒व्यत । भुजेन । पुन | ओथ्यौ । सर॑त् । जार । न । योष॑णाम् । यर । न । योनि॑म् | आऽसर्दम् ॥ १४ ॥ पेङ्कट० आ 'बध्यते बन्धु ' सोम आच्छादके पविशे यथा रक्षकयो सातापितो पुत्र | सोडय सरति जार इव असतीम्, वर इव च कन्याम्, स्व स्थानम् आसत्तु कलशम् ॥ १४ ॥ सचरो देव॒साध॑नो॒ वि यस्त॒स्तम्भ॒ रोद॑सी | हरिः॑ प॒वि अन्य वे॒धा न योनि॑मा॒सद॑म् ।। १५ ।। स । वी॒ीर । क्ष॒ऽसाध॑न । वि | य । त॒स्तम्भ॑ ] रोद॑स॒ इति॑ । हरिः॑ । प॒वित्रे॑ । अ॒व्यत॒ । वे॒धाः । न । यानि॑म् । आ॒ऽसद॑म् ॥ १५ ॥ बैङ्कट० स वीर बलसाधन भवति य वि शस्तन्नात् द्यावापृथिव्यौ । हरितवर्ण विधाता इव गृहस्य स्थानम् आसत्तुम् ॥ १५ ॥ अव्यो वारेभिः पवते सोमो गये अधि त्वचि । कनि॑ॠद॒द्वृषा॒ हरि॒रिन्द्र॑स्य॒भ्ये॑ति निष्कृतम् ॥ १६ ॥ ।। सोम॑ । गन्यै । अधि॑ि । चि वक्रिदत् । वृषा॑ । हरिं | इन्द्र॑स्य | अ॒भि । ए॒ति॒ । नि॒ ऽङ्कृतम् ॥ १६ ॥ अव्ये । वारे { चे० भवे वालेभ्य पवते सोम गव्ये च चमेणि | शब्दापमान वृषा हरि गच्छति स्थानम् ॥ १६ ॥ 'इति सप्तमाटके पञ्चमाध्याये तृतीय वर्गः ॥ मूको [ १०२ ] ४ नित आय ऋषि । पवमान सोमो देवता । उष्णिक छदृ । 1-1बधर अ. ३१६७ ऋ॒ाणा शिशु॑र्म॒हीनो हन्यन्नु॒तस्य॒ दीर्घतिम् । पिर मि॒या भ॑व॒दध॑ द्वि॒ता ॥१॥ ऋ॒ाणा । शिशु । महीनौर । हि॒न्यन् । ऋ॒तस्य॑ | दीधि॑ितिम् । विश्वा । परि । प्रि॒िया । भुद | अर्ध । द्विता ॥ १ ॥ ९. सामूको. ३३मागे वि पविने बध्यते इद्रस्य अभि ४४ नारिव